Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 808
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 85. 10 Padapatha 85 I 1 दिवि । रुद्राः । अधि॑ । चक्रिरे । सद॑ः । अर्चन्तः । अर्कम् । जनयेन्तः । इन्द्रियम् । अधि॑ । श्रियः । दधिरे । पृश्निमातरः ॥ २॥ गोडमा॑त॒रः । यत् । शु॒भय॑न्ते । अञ्जऽः । त॒नूषु॑ । शु॒भ्राः । दधिरे । विरुक्म॑तः । बाध॑न्ते॒ । विश्व॑म् । अभिऽमातन॑म् । अप॑ । वर्त्मनि । एषाम् । 1 I 1 1 अनु॑ । रीयते । घृतम् ॥३॥ वि । ये । भ्राज॑न्ते । सु॒र्मखासः । ऋष्टिभि॑ः । प्रऽच्यवय॑न्तः । अच्यु॑ता । चित् । श्रज॑सा । मनःऽजुर्वः । यत् । मरुतः । रर्थेषु । आ । वृष॑ऽवातासः । पृष॑तीः । अर्युग्ध्वम् ॥ ४॥ प्र | यत् । रर्थेषु । पृष॑तीः । अर्युग्ध्वम् । वार्जे । अद्रिंम् । मरुतः । रंहर्यन्तः । उ॒त । अरु॒षस्य॑ । वि । स्यन्ति । धाराः । चर्मेऽइव । उदऽभैः । वि । I 1 1 उन्दन्ति | भूमे ||५|| आ | वः । वहन्तु । सप्त॑यः । रघुऽस्यर्दः । रघुsत्वा॑नः । प्र । जगात । बाहुऽभिः । सीद॑त । आ । बर्हिः । उरु । वः । सद॑ः । कृतम् । माद्यर्ध्वम् । मरुतः । मध्वः॑ः । अन्ध॑सः ||६|| ते । । अवर्धन्त । स्वsत॑वसः । महित्वना । आ । नार्कम् । तस्थुः । उरु । 1 1 चक्रिरे । सद॑ः । विष्णुः । यत् । ह । आर्यत् । वृष॑णम् | मदच्युत॑म् । वर्यः । न । सीदन् । अधि॑ । बर्हिषि । प्रिये ||७|| शूरो इव । इत् । यु॒र्युधयः । न । जग्म॑यः । श्रवस्यवः । न । पृत॑नासु । येतिरे । भयन्ते । 1 विश्वा॑ । भुव॑ना । मरुत्ऽभ्यः । राजा॑नः इव । त्वेषऽसैदृशः । नरः ॥ ८ ॥ 1 ľ त्वष्टा॑ । यत् । वज्र॑म् । सु॒ऽकृ॑तम् । हिरण्यय॑म् । सहस्र॑ऽभृष्टिम् । सु॒ऽअर्पाः । अव॑र्तयत् । धत्ते । इन्द्र॑ः । नरिं । अपाँसि । कर्तवे । अर्हन् । वृ॒त्रम् । निः । अपाम् । औब्जत् । अर्णवम् ||९|| ऊर्ध्वम् । नुनुद्रे । अवम् । 1 I ते । ओज॑सा । दद्द्हाणम् । चित् । बिभिदुः । वि । पर्व॑तम् । धर्मन्तः । वाणम् । मरुत॑ः । सु॒दान॑वः । मदे॑ । सोम॑स्य । रण्या॑नि । चक्रिरे ॥१०॥ I For Private and Personal Use Only

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862