Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 88.3
Padapātha ऋजीषिणः । जुष्टंऽतमासः । नृऽतमासः । अञ्जिभिः । वि । आनजे । के । चित् । उस्राःऽईव । स्तुऽभिः ॥१॥ उपऽह्वरेषु । यत् । अर्चिध्वम् । ययिम् । वयःऽइव । मरुतः । केन । चित् । पृथा । श्रोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुऽवर्णम् । अर्चते ॥२॥ प्र । एषाम् । अज्मेषु । विथुराऽईव । रेजते । भूमिः । यामेषु । यत् । ह । युञ्जते । शुभे । ते । क्रीळयः । धुनयः । भ्राज॑त्ऽऋष्टयः । स्वयम् । महिऽत्वम् । पनयन्त । धूतयः ॥३॥ सः। हि । स्वऽमृत् । पृषत्ऽअश्वः । युवा । गणः । अया । ईशानः । तविषीभिः । आऽवृतः । असि । सत्यः । ऋणऽयावा । अनेद्यः । अस्याः । धियः । प्रऽअविता । अर्थ । वृषो । गणः ॥४॥ पितुः । प्रत्नस्य । जन्मना । वदामसि । सोमस्य । जिह्वा । प्र । जिगाति । चक्षसा । यत् । ईम् । इन्द्रम् । शमि । ऋक्वाणः । आर्शत । श्रात् । इत् । नामानि । यज्ञियोनि । दधिरे ॥५॥ श्रियसै । कम् । भानुभिः । सम् । मिमिक्षिरे । ते । ऋक्कऽभिः । सुऽखादयः । ते । वाशीऽमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥६॥
1. 88. आ । विद्युन्मतऽभिः । मरुतः । सुऽअर्कैः । रथेऽभिः । यात । ऋष्टिमभिः । अश्वऽपर्णैः । आ । वर्षिष्ठया । नः । इषा । वयः । न । पप्तत । सुऽमायाः ॥१॥ ते । अरुणेभिः । वरम् । आ । पिशङ्गैः । शुभे । कम् । यान्ति । रथतूःऽभिः । अश्वैः । रुक्मः । न । चित्रः । स्वर्धितिऽवान् । पव्या । रथस्य । जयनन्त । भूमं ॥२॥ श्रिये । कम् । वः । अधि । तनूषु । वाशीः । मेधा । वर्ना । न । कृणवन्ते ।
For Private and Personal Use Only

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862