Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
I. 69.9.
Pada pāțha भुव॑त् । देवः । देवानाम् । महिऽत्वा ॥१॥२॥ आत् । इन् । ते । विश्वै । क्रतुम् । जुषन्त । शुष्कात् । यत् । देव । जीवः । जनिष्ठाः । भर्जन्त । विश्व । देवऽत्वम् । नाम । ऋतम् । सर्पन्तः । अमृतम् । एवैः ॥३॥४॥ ऋतस्य । प्रेषाः । ऋतस्य । धीतिः । विश्वऽआयुः । विश्व । अपांसि । चक्रः । यः । तुभ्यम् । दाशात् । यः । वा । ते । शिक्षात् । तस्मै । चिकित्वान् । रयिम् । दयस्ख ॥५॥६॥ होता । निऽसत्तः । मनोः । अपत्ये । सः । चित् । नु । आसाम् । पतिः। रयीणाम् । इच्छन्त । रेतः। मिथः । तनूषु । सम् । जानत । खैः । दक्षैः। अद्राः ॥७॥८॥ पितुः । न । पुत्राः । ऋतुम् । जुषन्त । श्रोषन् । ये अस्य । शासम् । तुरासः । वि। रायः । और्णोत् । दुरः। पुरुऽक्षुः। पिपेश । नाकम् । स्तृभिः। दमूनाः ॥९॥१०॥
I. 69. शुक्रः । शुशुक्वान् । उषः । न। जारः । पत्रा। समीची इति सम्ऽईची। दिवः । न । ज्योतिः। परि । प्रजातः। क्रत्वा । बभूथ । भुवः । देवानाम् । पिता । पुत्रः । सन् ॥१॥२॥ वेधाः । अदृप्तः । अग्निः । विऽजानन् । ऊर्धः। न । गोाम् । खामं । पितूनाम् । जनै । न । शेवः । आऽहूर्यः । सन् । मध्य । निऽसत्तः । रण्वः । दुरोणे ॥३॥४॥ पुत्रः । न । जातः । रण्वः । दुरोणे । वाजी । न प्रीतः। विशः। वि । तारीत् । विशः । यत् । अद्वै । नृऽभिः। सऽनीकाः । अग्निः। देवऽत्वा । विश्वानि । अश्याः ॥५॥६॥ नर्किः । ते । एता । व्रता। मिनन्ति । नृऽभ्यः । यत् । एभ्यः । श्रुष्टिम् । चकर्थ । तत् । तु । ते। दसः । यत् । अहन् । समानैः । नृभिः । यत् । युक्तः । विवेः । रपौसि ॥७॥८॥ उषः । न ।
For Private and Personal Use Only

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862