Book Title: Rugartha Dipika
Author(s): Lakshman Sarup
Publisher: Motilal Banarsidass
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
57
I. 56.2
Padapatha इन्द्रः । सोम॑स्य । पीतये । वृषऽयते । सनात् । सः । युध्मः । ओज॑सा । पनस्यते ॥२॥ त्वम् । तम् । इन्द्र । पर्वतम् । न । भोज॑से । महः । नृम्णस्य । धर्मणाम् । इरज्यसि । प्र। वीर्येण । देवा । अति । चेकिते । विश्वमै । उग्रः । कर्मणे । पुरःऽहिंतः ॥३॥ सः । इत् । वने । नमस्युभिः । वचस्यते । चारूं। जनेषु । प्रत्रवाणः । इन्द्रियम् । वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति ॥४॥ सः । इत् । महानि । सम्ऽइथानि । मन्मना । कृणोति । युध्मः । ओजसा । जनेभ्यः । अर्ध । चन। श्रत् । दधति । त्विर्षिऽमते । इन्द्राय । वज्रम् । नियनिनते । वधम् ॥५॥ सः। हि । श्रवस्युः । सदनानि । कृत्रिमा । मया । वृधानः । ओजसा । विऽनाशयन् । ज्योतीपि । कृण्वन् । अवृकाणि । यज्यवे । अव । सुऽक्रतुः । सतवै । अ॒पः । सृजत् ॥६॥ दानाय । मनः । सोमऽपावन् । अस्तु । ते । अर्वाञ्चो । हरी इति । वन्दनऽश्रुत् । आ। कृधि । यर्मिष्ठासः । सारथयः । ये । इन्द्र । ते । न । त्वा । केाः । आ। दम्नुवन्ति । भूर्णयः ॥७॥ अप्रऽक्षितम् । वसु । बिभर्षि । हस्तयोः । अपाळ्हम् । सहः । तन्वि । श्रुतः । दधे । आऽवृतासः । अवतासः । न । कर्तऽभिः । तनूषु । ते । क्रतवः । इन्द्र । भूयः ॥८॥
I. 56.
एषः । प्र । पूर्वीः । अव । तस्य । चम्रिपः । अत्यः। न । योषाम् । उत् । अयंस्त । भुर्वणिः । दक्षम् । महे । पाययते । हिरण्यय॑म् । रथम् ।
आऽवृत्य । हरिऽयोगम् । ऋभ्वसम् ॥१॥ तम् । मूर्तयः । नेमन्ऽइपः । परीणसः । समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । पतिम् । दक्षस्य ।
For Private and Personal Use Only

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862