Book Title: Ratnashekhar Charitram Author(s): Dayavardhan Gani Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ G ख० | एमुत्रनोजनं नाम । नरकं याति वै मृतः ॥ ४३ ॥ इत्यंनरे सेलियो भइ - भयवं किं काय ? चरित्रं किं च वयवं ? जिणो न पचनिद्दीमु पदमं मत्तिमनवे पोमहोक्वामो कायद्दो, जइ कवि नववासं करिं न सक तथ्यो जहामत्तीए बिलात किवा पोसहं करे तनावे नो सामाइयं, सवचेइए माहूवंदणं. चनविमझाय करणं. जहामतीए मभिंतरखादितवोविहाणं, स चित्ताहारखऊणं. वंनचेरधारणं. वाइधम्माट्टा काययं तथा-नाणं विरथोवण - मयगुंथणमभचेरं च ।। खंमणपीमणसिंपलाई । यवाई पवदिणे ॥ ४४ ॥ इत्युपदेशं श्रेष्ट श्रुत्वा पर्वतिथिषु निष्टामाहत्य गृहमागाव, धर्मकृत्यं कुर्वन सुखेन काखं गमयति अन्यदाष्टम्यां पीप लावा खंडगृहे कायोत्सर्गे तस्थौ, तावत् तत्प्रशंसा कृता तदश्रद्दधानो मानि देवस्तत्रागत्य तमदोनयत, परं न चुकोभ, हृष्टो देवस्तत्पुरो नाटयं वक्रे, सूर्योदये कायोत्सर्गे पारिने देवोऽवदत्ष्टोऽस्मि वरं वृणु ? श्रेष्टी नेहते किंचित, तथापि व्योमगामिनीं विद्यां ददा, परमुचे एपा वार्ता दि तीय जनं विना तृतीयो न काप्यः यदा तृनायो ज्ञास्यति तदा त्वमाकाशात्पतिष्यसि ततो देवः स्वर्ययौ श्रेष्ट । स्वगृहमाययैौ विद्ययाष्टापदादिषु दृरेष्वपि तीर्थेषु देवान्नमति कांतया स्वरूपं पृष्टेन Scanned by CamScannerPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51