Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
११
रत्न० | हे जिणदेसियो धम्मो || 09 || यदि सर्वदिनेषु धर्मकरणाशक्तिस्तदा त्वया पर्वतिथिरेव पाल्या चरित्रं इत्युक्तं, बह्वारंजत्यागः पौषधविधिरुक्तश्च ततो जातश्रह्वेन तेन पर्वतिथिस्वरूपं पृष्टो मुनिराद-बी यद्रुम। इकारसी । तिहियो चनइसी पुन्निमासी य । एयाई पुन्नको । भलियाई जिएवरिंदे हिं ॥ ८८ ॥ तवनियम सीलपूया - मुहं पुत्रं करे जो वो || एएसुं पवेसुं । सो सुहकम्मं निबंधे ॥ ८ ॥ ततस्तेन काष्टवादकेन पर्वतिथिधर्मः प्रतिपन्नः, तत्रागताच्यां तान्यां मृगीमृगान्यामपि त त् श्रुतं ततस्तावपि पर्वतिथौ चतुर्विधादारं त्यक्त्वा श्रीरामसमीपे तिष्टतः नमस्कारोऽपि तान्यां हृदि शिक्षितः, तयोः संज्ञा सर्वास्ति परं न वाचा. उक्तं च-यापदाः पदमिछंति । छंति पशवो गिरः || मानवा ज्ञानमिति । सिद्धिमिति योगिनः ॥ ९० ।। तौ च काले मृतौ ततो मृगीजीवोऽहं राजसुता जाता. मृगजीवः कोत्पन्नस्तन्न वेद्मि तेन तदनावे पाणिग्रहणं न करोमि योगिन्याह कथं
स्वपूर्ववं ? तया प्रोचे जातिस्मरणज्ञानात्, योगिन्याह कुतो जातिस्मृतिः ? तयोक्तं शृणु ? यदादमष्टवार्षिक। तदा कलाः शिक्षमाणा सुखेन कालं गमयामि अन्यदाश्विने मासि पूर्णिमा यां निशि सौधस्योपरि स्थितास्मि तावदुदितः शशी, व्योम्नि वने सिंह श्वोच्चैश्वटितश्च तदा मम स
Scanned by CamScanner

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51