Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न० | चरः सन्नार्यस्तत्र रद रक्षेति ब्रुवन्नागात्. तदा राजाह मानर्मानः ? खगोऽवदत्पश्य ? व्योग्नि शत्रु नाम रन्येति, त्वमेनां मत्प्रियां दाणं रद ? यावदहं तं शत्रु हन्मि. यतः-पिता रदति कौमार्ये । यौव
ने दयितः पुनः ॥ पुत्रो रदति वार्धक्ये । न स्त्री स्वातंत्र्यमहति ॥ १४ ॥ परं-खटिका खंडिका चैव । नारी वापि तथैव च ॥ परहस्तगता प्रायो । धृष्टस्पृष्टैव लन्यते ॥ ४५ ॥ इति न्यायान मे विश्वासस्त्वयि, स्वं प्रत्ययं देहि ? राझोक्तं-विश्वस्तं ये विनिम्नति । स्वामिनं वा नराधमाः ॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। ४६ ॥ धर्मादरं प्रदातारं । स्वं मन्यते न ये गुरुं । ते. षां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। ४ ।। दुर्लनं संयमं प्राप्य । ये त्यति नराधमाः॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। ४ । अदुष्टां पतितां नार्या । ये त्यति विना व्रतं ॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। भए । वियोजयंति ये बालान् । गवां स्त्री. णां ग्रहेण वा ॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ॥ २०॥ खगः प्राहैतानि महापापानि नवंति. परं शृणु ?-ये कुर्वति महारंनं । श्रीमत्पर्वदिनेष्वपि ॥ तेषां पापेन लिप्येऽहं । य. | दि गृह्णामि ते प्रियां ।। ११ ॥ यद्येनं शपथं करोषि तदाहं मन्ये, नान्यथा. अथवा किमधुना ज.

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51