Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 40
________________ Scanned by CamScanner रत्न | तत्वासन्नीनयेति राज्ञे व्यजिझपत् हे स्वामिन् ! कलिंगदेशेशस्तवोपरि सन्नोति, तस्य सैन्यं नि. चमि यदस्ति, राजाख्यदद्य पर्वदिनमस्ति, राजकथा न कार्येव. यतः-सामाश्यंमि न कए । अहवा पो. सहवयंमि जिणचवणे ॥ जो पावकहं पकर । सो धम्म विराहगो जीवो ।। ७०॥ तत् श्रुत्वा स दु. | रेऽनृत, जने साशंके प्रतोदयां बुंवादद्यथा धावत धावत दत्रियाः ! शत्रुनिनुपहया सरसि वारि पा. तुं गता गृहीताः, सैन्यमेति पुरोपरीति श्रुत्वा केऽपि कातराः पौषधं पारयित्वा केचिदपारयित्वैव त्यक्तमुखपोतिकादिधर्मोपकरणास्त्वरया स्खलंतो निर्ययुः. राजा तु तन्न वेत्तीव चिंतयति-धन्नाणवि ते धन्ना । पुरिसा निस्सीमसत्तसंजुत्ता ।। जे विसमसंकडेसुवि । पमियावि चयंति नो धम्मं ।। ११ । सो धन्नो महराया । सत्तुग्घनरेसरेण कवडेणं । मारितोवि तया । मणसावि न चेव परिकुवियो ॥७॥ अस्साहस्थी रिकी । नारीयो वा असासयं सत्वं । कुच्चिय जिणधम्मो । नवंमि सारो शनिच्चोया ॥ १३ ॥ पुनर्बुवाकृद्भिक्तं कीदृगयं निःसत्वो राजा योऽद्यापि न निर्याति. वयं शत्रुसैन्यं पश्यामः. सामं तैरूचे स्वामिन विरूपं दृश्यते, हयास्ताव:ता एव, अन्यदपि याता, परं हयहरणं दत्रियाणामाजन्मकलंकनिमित्तं, यतः-नियजणवयस्स नंगं । हयहरणं वा कलत्तहरणं वा ॥ ते

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51