Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न० | हेमि. यतः-जो अन्नं पावरयं । पमिबोहर सुब्धम्मबुछीए ॥ तस्स पुण बोहिलानो । सुलहो हु. नही ज्जा परनवंमि ॥ २ ॥ यावदेवं विचिंत्य राजा गंतुं लमस्तावन्नारण्यं, न दिजौ, न किमपि, किंतु
| खं स्वसौधांतः प्रियायुतं सिंहासनस्थं पश्यति, यावाजा संभ्रांत इतस्ततो पश्यति तावता तस्योप रि पुष्पवृष्टिं कृत्वा चलत्कुंडलो देवः कश्चित्प्रत्यदोऽभवत्. मामुपलदयसीत्युक्ते राजाह त्वं देवः, स रूपं परावृत्योचेऽथोपलदयसि ? राजावक्त्वं मतिसागरो मंत्री, परं मृतः कोऽपि न जीवतीति किमि | दं? सोऽवदत् शृणु ? अहं तव मंत्री समाधिनाग्मृत्वा ब्रह्मलोके सुरोऽभवं, अंतर्मुहूर्तपर्याप्तस्तरु
णनरसदृक् स सुरः पठ्यकोस्थितो देवदेवीनिः स्तूयमानोऽनिषेकादिसनासु कृतकृत्यः सिघायतने जिनानपूजयत्. श्यंतरे गोयमो भणश् नयवं कहं जिणा पूश्या ? जिणो नण जहा रायपसे. णियोवंगे सरियाभदेवेण. तथा-वरकुसुमधूवश्यकय-फलजलनेवऊधूवदीवहिं ॥ यविहक म्महणणी । जिणपूया अठहा होय ॥३॥ यावत्स देवः सभामंझपे सिंहासने उपविष्टस्तावद्देववृंद श्रीसीमंधरस्वामिनं निनंसुं ज्ञात्वा सोऽप्यचलत्, प्रणतो भगवान सीमंधरः तस्स का जप्पत्ती ? जया णं ह नरहे कुंथुजिणो सिहो, घरतित्थंकरो बजावि न नप्पनो, एरिसे समए पुवविदेहे पु.

Page Navigation
1 ... 45 46 47 48 49 50 51