Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
रत्न० | कुलवध्व श्व सलकाः । प्रविशति गृहोदरं गयाः ॥ ९६ ॥ न तु मत्प्रिया एवं कुतृषातुरो याति चरित्रं तावदाम्रफल इस्तः कोऽपि द्विजस्तमुवाच नृपोषित इव क्षुधितोऽसि, लाहि फलानि ? राजाद नादमप्रत्याख्यान स्तिष्टामि, फलादनादनु वारि विना कथमाचाम्यामि ? तावदन्यः श्रवऊल करपा - ४५ वो हि यागात् पित्र पय इति ब्रुवन्, राजाढ नाहं सच्चित्तं वारि पिवामि कदाचिदपि, ताभ्यामुक्तं मूर्ख ! प्राणायास्यंति. राजाह - धनं यातु गृहं यातु । यांतु प्राणाः प्रियान्विताः ॥ साभिग्रहं पर्व - दिनं । जातु चिन्नैव यातु मे ॥ ५१ ॥ यपि च-गहिऊण पवनियमे । जो मंजेश नियपमाय दोसेणं || सो दुख्कसदस्सनरियं । पावर तिरियत्तणं बहुदा ॥ ७८ ॥ पुनस्तान्यामुक्तं त्वं व प्रस्थितोऽसि ? राजाद कापि दृष्टा करभी ? ताभ्यामृचेऽग्रे याति तत उत्तीर्य नृमिथुनं वृक्षमूचे स्नेहाला पं कुर्वदस्ति, चेत्कार्यं तत्तत्र याहि ? इति श्रुत्वा लज्जयावनतमूर्धा नृपश्चिंतयत्यदोऽतीव गहनं स्त्रीच स्त्रिं, यतः - जे निम्मलबुद्दिधरा । जाएंति खणेण सङ्घसत्थाई ॥ तेवि महिला चरियं । नानुं तीरंति नो कश्या ॥ २०० ॥ जा जाएइ जिवयां । कुइ तदा विविहिधम्मकिञ्चाई ॥ सावि हु विसयपसत्ता । मुंबइ लऊंपि धम्मंपि ॥ १ ॥ तहावि मा दुग्गश्गमणं भवनत्ति गंतृण एवं पडिवो
Scanned by CamScanner

Page Navigation
1 ... 44 45 46 47 48 49 50 51