Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न० | कलवईए विजए पुमरीगिणीए नयरीए जयवं सीमंधरो जायो, एवं सुव्वयनमिणंतरे निरूतो न
| विस्साणंदो नदयपेढालजिणाणमंतरे सिन्निहा. नक्तं च-पुस्कलवईए विजए । पुवविदेहमि पुं.
डरीगिणीए ॥ कुंथुयरअंतरंमि । जायो सीमंधरो भयवं ॥ ४ ॥ सुवयजिणनमिणो अं–तरं89 | मि रज्जु चश्तु निरूतो ॥ सिरिजदयदेवपेढाल-अंतरे पाविही मुकं ॥ ५॥ श्रूयतेऽपि-यदा
त्र भरतक्षेत्रे । राजा दशरथोऽनवत् । तदा सीमंधरस्वामी । विदेहे व्रतमग्रहीत् ॥ ६॥ तेन सुरेण प्रनोर्देशनाश्रावि, दैवयोगाजिनेनापि व्याख्याने पर्वतिथिरेव वर्णिता, यथा-धम्मो जिणिंदनथियो । कायवो उत्तमेण पदिवसं ॥ जम्हा जीवाण पुणो । सुउल्लहा धम्मसामग्गी ॥७॥ज. | सबया न पारद । धम्मं काऊण सयलसुहमूलं । ता पवेसु करिङा । जिणिंदनणिएसु सवेसु ॥ ॥ धम्मस्स अठाणं । नियमा पवेसु जो कुण निचं ॥ अणवस्यं पुण काणं । जाय धम्मस्स तस्स मणो । ए॥ पवेसु कीरमाणो । धम्मो नावेण होणंतगुणो॥ धनदिणविहियधम्मा-ठाणफला न पाएण ॥ १० ॥ ततः सुरेणोक्तं हे प्रभोऽस्ति कश्चित्तस्यां पर्वतिथौ दृढः ? प्र. नुराह घना जनाः संति, विशेषतो जरतक्षेत्रे रत्नशेखरो राजा तडाझी च, तो देवदैत्यैरप्यदोभ्यौ,

Page Navigation
1 ... 46 47 48 49 50 51