Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/034075/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Scanned by CamScanner Kw SAEER B ANARASAWAR ॥ श्रीजिनाय नमः ॥ ॥ श्रीरत्नशेखरचरित्रं ॥ A (कर्ता-श्रीदयावर्धनगणी) पावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवान) वीरसंवत्-२४४२. विक्रमसंवत–१५७२. सने–१५१६. किं. रु.-१-१-० श्रीजैननास्करोदय प्रेस. जामनगर. *?? A NAS Page #2 -------------------------------------------------------------------------- ________________ Scanned by CamScanner . ५. मा.वि. नरेश ॥ श्रीजिनाय नमः ॥ ॥ श्रीचारित्रविजयगुरुन्यो नमः || ॥ अथ श्रीनशे वर चरित्रं प्रारभ्यते ॥ (कर्ता-श्रीदयावर्धनगणी) पावी प्रसिह करनार-पंमित श्रावक होरालाल हंसराज. (जामनगरवाळा ) सयलकवाणनिलयं । नमिळणं कठमाणपयकमलं ।। पचतिही वियारं । वुजामि जहागमे नणियं ॥ १॥ रायगिहे गुणसिलए । समोसर्ट जिएवरं महावीरं । पुबगोयमसाम।। सुरनरखयरिंदपरिचरियं ॥२॥ तेलुक्कनाह साहसु । कत्ति य पवाणि किं फलं तेसि ॥ तप्नंगे को दोसो। नण जिणो गोयमा सुएःसु ॥ ३ ॥ संवबरियं पई । चनमासतिगं होश णायवं ॥ चजद्दसी पु. निमासी । क्वारसी अठमीजुत्ता ।। ४ ।। बीयासु य तिहिसहिया । श्माणि पवाणि हंति जिणसमए । कायवो एएसु य । सवपयत्ते । पुण धम्मो ॥ ५॥ उक्तं च-संवचरचानम्मामोएसु | अहा हियामु य तिहीसु ।। सवायरेण लग्ग । जिणवरपूयातवगुणेसु ॥ ६ ॥ व्याख्या-संवत्सरपर्युष Page #3 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | णाचातुर्मासिकत्रिकं वर्षमध्ये चतुःपऊदिनं तथाष्टाह्निकाश्रुततिथिषु द्वितीयापंचम्येकादश्याराधनं शुन लपक्षे शेषं व्यक्तं, तथा-अठमी चनद्दसी पुन्निमा य । तहमावासा य व पत्वं ।। मासंमि पव | उकं । तिन्नि य पवाई पख्खंमि ।। ७ ।। पवेसु एसु विहिणा । जिणिंददिठेसु जो कुण धम्मं । सो | पावर परमपयं । लदिऊण पाहाणसुकाई॥७॥ पायं एएसु नरो । जावंमि सुहासुहमि वस॒तो। परभवयानं बंध। नियपरिणामेण सारित्यं ।। ए॥ जिणपूधासीलरयो । धम्मप्नाणीति दंडविरयो अ॥ तह सामाश्यपोसह-पच्चरकाणे स नज्जुत्तो ॥ १० ॥ एएसुं दिवसेसुं । जीवो नवचि ण नस्थि संदेहो ॥ वेमाणियदेवाणं । नत्तममाणुयाण वा रिहिं ॥ ११ ॥ पवतिहीअवियारे । दिलंतो रयणसेहरनिवस्स ।। सवासिं पुनाणं । नत्तरहेनं भण नाहो ॥१॥ अस्य कथा चिरंतनग्रंथस्य दुरवगमत्वाञ्चंपूकथाबंधेनैव प्रपंच्यते, तथाहि-अस्ति जंबूहीपे भरतक्षेत्रे समग्रनगरगुणप्रवरं रत्नपुरं नाम नगरं, यत्पौरप्रकृतापार-पुण्यवारिनिधेखि ॥ दिवि तारा विराजते । मिमीरपटलोपमाः ॥ १३ ।। राजतेस्म नृपरत्नशेखर-स्तत्र मित्रितनवप्रचाकरः । मंडलायमवलोक्य संमरे । यस्य शत्रुतिमिरैः पलायितं ॥ १४ ।। तस्य द्वितीयं हृदयमिव, तृतीयं नेत्रमिव मतिसागगे नाम Page #4 -------------------------------------------------------------------------- ________________ ३ रत्न० | मंत्री, तरंती सत्वरं जाड्यो - प्रिता व्यापारसागरं । चित्रं यस्य मतिनौका । क्वापि दुर्गेऽपि नास्खचरित्रं लत् ॥ १९ ॥ तेन मंत्रिणान्वितोऽन्यदा पो वसंतलक्ष्मीं वीदितुं वने ययौ, यत्र चंपकशिरीषमलिका - पाटलासु मकरंदलं पयः ॥ ऊंकृतीर्विदधतो विरेजिरे । श्राधिकद्विजनिजा मधुव्रताः ॥ १६ ॥ त्वं चराचरसमुद्रमेखला -धीश्वरोऽसि किमियं तवाभिधा ॥ युज्यते रूपयतीति को किला - कूजितैस्तवनीपतिं वनी || १७ ।। तत्रायं विविधक्रीडां विधायाम्रन रोस्तले निषणः, स तत्र शाखास्थं किन्नर मिथुनमपश्यत् पथ किन्नरी तं वीक्ष्य स्वपतिंप्रति प्राह हे प्रिय ! या रत्नवती कन्यावान्यां तत्रेदि ता सा कीदृशी ? – रयणवई जा कन्ना । दिठा दिठ्ठीए प्रमयवुट्ठिसमा | नितिप्रसवसुरासुर-सुं. दरिसोद्ग्गमादिप्पा ॥ १८ ॥ किं बहुणा भणिए । जीसे रूवंमि गोयरं पत्ते || रंजेव साररहिया । रंजापडिसाइ देवाणं || ११ || आजम्मं पुरिसाएं । नाणागुणस्य धारयापि || विनंती दोसभारं । नियरूवमरुप्फुडावेसा ॥ २० ॥ सा नरद्वेषिण्यप्येनं वरं चेहरोति तदा सुष्टु मन्ये. किन्नरेणोक्तं नमरी नमवणंतरिहिं । कद विरहण न करे || चंपयतरु पामइ । किमइ तो एग न भरे५ ॥ २१ ॥ इत्युक्त्वोड्डीनौ तौ नृपः केयं रत्नवतीति चिंतयन स्मरेण वेध्यमकारि यहो काम Scanned by CamScanner Page #5 -------------------------------------------------------------------------- ________________ ख० चरित्रं ม स्य वामत्वं । वामनेत्रशरेण यः ॥ नरामरसुरादीनां । रीणत्वं कुरुते रणे ॥ २२ ॥ राजा तयानो पगतो योगीश्वर श्व न जल्पति, न श्वसति न दमति च, किंबहुना ? तयानं चेनिधर्मे भवति, तदा सिद्धिः करतलगेव, यदुक्तं - जा दवे दो मई । यदवा तरुणीसु स्वयंतीसु ॥ सा जइ विधम् । करयलमा सिह || २३ || यहाये कृतकारस्य । यत्प्रियायां वियोगिनः ॥ य वेनिल । तानं मेऽस्तु त्वन्मते || १४ || तावन्मंत्री तवागतो नृपं तादृशं दृष्ट्वा त्याग्रहेण तत्स्वरूपं च पृष्ट्वा किन्नरमिथुनं प्रष्टुं पृष्ठतोऽघावत् तच वृक्षाद् वृक्षांतरे चलचीत्रय पश्चान्नि वृत्तः, नृपस्तदा वा पतितुमारेभे मंत्रिणा चिंतितं धिग्नृणां स्त्रीन्यः पारवश्यं ! तावन्मदत्त्वं पांडि त्यं । कुलीनत्वं विवेकिता ॥ यावज्ज्वखति नांगेषु | दंत पंचेषुपावकः || २५ || विषमा खलु विषयगतिः, यत उक्तं विपस्य विषयाणां तु । दुरमत्यंत मंतरं । उपयुक्तं विषं हंति । विषयाः स्मरणादपि ।। २६ ।। नाम्ना न हि विपं हंति । स्वप्ने दृष्टमपि क्वचित | स्वप्नेनापि हि नाम्नापि । हंति नाविकात् ॥ २७ ॥ किमु कुवलयनेवाः संति नो नाकनार्थ - स्त्रिदशपनिरल्यां तापसीं य सिषेवे || हृदयतृणकुटीरे दीप्यमाने स्मरामा – वुचितमनुचितं वा वेत्ति कः पंडिनोऽपि ॥ २८ ॥ त Scanned by CamScanner Page #6 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न | था-संसारे हयविहिणा । महिलारूवेण मंडियं पासं ॥ वनंति जाणमाणा । श्रयाणमाणाविव. शंति ॥ शए ॥ संमोहयंति मदयंति विमवयंति । निर्ल्सयंति रमयंति विषादयंति ॥ एताः प्रवि. श्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ ३० ॥ अथ मंत्री नृपप्राणरदार्थ सप्तमासावधिं कृत्वा भृत्येनैकेन युतो दक्षिणां दिशंप्रत्यचलत, हृष्टो नृपोऽप्याशिषं ददौ, यथा-तव वमनि वर्ततां शिवं । पुनरस्तु त्वरितं समागमः ॥ अयि साधय साधयेप्सितं । स्मरणीयाः समये वयं वयं ॥ ३१ ॥ पुनरपि राजा प्राद-अरिहंता मंगलं तुझ । सिघा मंगलमुत्तमा । मंगलं साहुणो सचे । जिणिंदधम्मो व मंगलं ॥ ३ ॥ सीसं तुह थरिहंता । सिघा वयणं दियं तु थायरिथा। करजुयलमुवशाया । अवंतु मुणिणो य पयकमलं ॥ ३३ ॥ एएसिं च पभावा । सिघी कअस्स होन निबिग्घा ॥ खेमं वट्टन मग्गे । सिग्धं पुण दंसणं दिज्जा ।। ३।। सोऽपि पृथिवीं व्रमन्नन्यत्र क्वापि वने रत्नमयनवने कन्यामेकां वीदयाचिंतयत्, यथा-श्रमरी किन्नरी वेयं । खेच री वा महीचरी ॥ केनापि कारणेना-दन्या कन्या घटेत न ॥३५ ।। राहोरहिरिपोर्नीत्या । श| शिना शेषनोगिना ।। वक्रवेणीनिजादेणी-नेत्रासौ किं शरएियता ॥ ३६ ॥ इति ध्यायन्नवग वा. Page #7 -------------------------------------------------------------------------- ________________ चरित्रं ६ रत्न० | ले ! का त्वं ? सावददत्नवेश्मस्वामिनो यदस्य सुताहं, तेनोक्तं स कास्ति ? सावदत्पातालगृहे, तेन पृष्टं तस्य को मार्गः ? तयोक्तं ज्वलद्दह्निकुंडे पतनं. इति श्रुत्वासावचिंतयन्मया तव गंतव्यं, साइसं विना न सिद्धिः, यतः - साहसीयां ली दव५ । न हु कायरपुरिसाएं || कन्नाणं कंत्रणकुंडला। अंजणं पुण होइ नयणाएं ॥ ३१ ॥ तं कां यारंनीइ । महिमंडले जस्म विवसाय ॥ जा पण सिर घुण | हरिहर विदिजमराया || ३८ ॥ यथासौ स्वशुद्विज्ञापनाय तं भृत्यं नृपपार्श्वे प्राहिणोत्, सोऽपि सर्व वृत्तांतं नृपायाचीकथत, नृपोऽपि मंत्रिणं प्रशंसयन्नाद - भवता खेखितं सत्वं । जग्यं फलतु मे पुनः || मंत्र्यपि प्रातः स्नात्वाहो सत्वमिति बालालप्यमानो वह्निकुंडेऽपतत, तत्दणं यदप्रजावाददातांगो जुत्वा पातालगृहे सिंहासनमलं त्रकार. यदोऽपि यक्षिणीयुक् प्रत्यक्षीयतामेव कन्यां ढौकनीचे, यदेणोक्तं च (चरं मार्गे पश्यतामस्माकं त्वं प्राप्तोऽसि, तस्मादेतां म म सुतां वृणु ? इति यदोणोक्ते मंत्र्याह देवास्तु निरपत्या जवंति तस्मात्कयं ते सुता ? योऽवादीत् शृण ? भुभामिनीतिलके तिलकपुरे दिवापि धनाव्यः श्रेष्टी, तस्य श्रीमती कांता कांतजक्ता. अन्यदा श्रेष्टी जयसिंहसुरिगुरुं वने समेतं श्रुत्वा तं नंतुं ययौ गुरु निर्व्याख्याने पर्व तिथिवर्णनं कृ Scanned by CamScanner Page #8 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | तं, तथाहि-ज सवेसु दिणेसु । पालह किरियं तथो व लठं । जइ पुण तहा न सक। न तहवि हु पालिका पदिणं ॥ ३५ ॥ ज पवदिवसेसु थोवमवि धम्माणुष्ठाणं बहुफलं हो. नक्तं च | श्रीसिद्धांते-भयवं बीयपमुहासु तिहीसु विहियं धम्माणुटाणं किं फलं होछ ? जम्हा एयासु ति. हीसु पाएणं परवानयं कम्मं समझिण, तम्हा साहुणा वासाहुणीए वासावएणं वामावियाए वा यत्रेण वा जीवेण तवोविहाणा धम्माणुष्ठाणं सुहपरिणामेणं कायवं. जम्हा सुहयान्यं कम्म अ. हिाण. इति निरयावलयासुयकंधे. तथा-बीया उविहे धम्मे | पंचमी नाणेसु अठमी कम्मे ।। एगारसि धंगाणं । चनद्दसी चन्दपुवाणं ॥ ४० ॥ श्रावश्यकेऽपि-सवेसु कालपवेसु । पसत्थो जि. णमए तवो जुग्गो । घट्टमी चनसीसु य । नियमेण हविङ पोसहियो । ४१ पौपधाधिका रे श्रीनगवतीसिघांतेपि-तस्थ णं तुंगियाए नयरीए बहेसमणोपामगा वसंति, श्वारिदित्ता वि छिन्नविनलागवणसयणासणजाणवाढणाश्ना बहुजायरूवरयणा अठमीचनहमीपुन्निमामु पमिपुत्रं पोसहं कारेमाणा पालेमाणा श्यादि. लोकेऽपि-चतुर्दृश्यष्टमी चैव । ह्यमावास्या च पूर्णिमा ।। पर्वाण्येतानि राजें८ । रविसंक्रांतिरेव च ।। १२ । तैलस्त्रीमांससंभोगी। पर्वस्वेतेषु व पुमान् ॥ वि । Page #9 -------------------------------------------------------------------------- ________________ G ख० | एमुत्रनोजनं नाम । नरकं याति वै मृतः ॥ ४३ ॥ इत्यंनरे सेलियो भइ - भयवं किं काय ? चरित्रं किं च वयवं ? जिणो न पचनिद्दीमु पदमं मत्तिमनवे पोमहोक्वामो कायद्दो, जइ कवि नववासं करिं न सक तथ्यो जहामत्तीए बिलात किवा पोसहं करे तनावे नो सामाइयं, सवचेइए माहूवंदणं. चनविमझाय करणं. जहामतीए मभिंतरखादितवोविहाणं, स चित्ताहारखऊणं. वंनचेरधारणं. वाइधम्माट्टा काययं तथा-नाणं विरथोवण - मयगुंथणमभचेरं च ।। खंमणपीमणसिंपलाई । यवाई पवदिणे ॥ ४४ ॥ इत्युपदेशं श्रेष्ट श्रुत्वा पर्वतिथिषु निष्टामाहत्य गृहमागाव, धर्मकृत्यं कुर्वन सुखेन काखं गमयति अन्यदाष्टम्यां पीप लावा खंडगृहे कायोत्सर्गे तस्थौ, तावत् तत्प्रशंसा कृता तदश्रद्दधानो मानि देवस्तत्रागत्य तमदोनयत, परं न चुकोभ, हृष्टो देवस्तत्पुरो नाटयं वक्रे, सूर्योदये कायोत्सर्गे पारिने देवोऽवदत्ष्टोऽस्मि वरं वृणु ? श्रेष्टी नेहते किंचित, तथापि व्योमगामिनीं विद्यां ददा, परमुचे एपा वार्ता दि तीय जनं विना तृतीयो न काप्यः यदा तृनायो ज्ञास्यति तदा त्वमाकाशात्पतिष्यसि ततो देवः स्वर्ययौ श्रेष्ट । स्वगृहमाययैौ विद्ययाष्टापदादिषु दृरेष्वपि तीर्थेषु देवान्नमति कांतया स्वरूपं पृष्टेन Scanned by CamScanner Page #10 -------------------------------------------------------------------------- ________________ I न० | श्रेष्टना स्नेहात्तस्याः पुरः सशपथं कथितं यथान्यदा श्रेष्टी जिनान्नत्वा पश्चादवले तावन्ननसो दचरित्रं तले एकस्मिन् सरोवरे पपात तेन चिंतितं हा किमेतत् ? किंतु व्यं खिलाया उपरि न पतितः ततः स सरोवरान्निर्गत्य तत्पालौ निविष्टो दध्यौ नूनं श्रेष्टिन्या कस्यापि कथितमस्ति, उक्तं च -स्त्रीषु गुह्यं जले तैलं । सुपात्रे दानमुत्तमं || शीघ्रं विस्तारमायति । प्राज्ञे शास्त्रं तथैव च ॥ ४५ ॥ तथा - दुर्जनानां नरेंद्राणां । नारीणां विलसद्मनां ॥ विश्वासो नैव कर्तव्यः । कुगुरूणां विवेकिना ।। ४६ ।। स्त्रीणां गुह्यं न वक्तव्यं । प्राणैः कंठगतैरपि || नीयते पक्षिराजेन । पुंडरीको यथा फणी ॥ ४७ ॥ तत्कथा चैवं पुंडरीकनागो गरुडात त्रस्तः क्वापि कुर्कुरग्रामे कामपि स्त्रियं जायें कृत्वा ग तान् पाउयं स्तिष्टति विप्रवेषेण अन्यदा तेन स्वस्वरूपं तस्या छाये कथितं. साप्यहं पुंडरीकनागवल्लभेति जलदारिणीन्य प्रात्मानं प्रशंसयामास, तावता गरुडोऽपि तत् श्रुत्वा चटकरूपेण तद्भार्याया घटस्योपरि चटित एव तद्गृहं ययौ. गरुडरूपेण च तं गृहीत्वा पत्न्यां पश्यं त्यामचलत्. पुंमरीकः स्त्रीणां गुह्यं न वक्तव्यमिति श्लोकं पपाठ, गरुडेनापि खपदभित्तौ लिखित्वा स श्लोकः शिक्षितः त तस्तनार्यया प्रोक्तं धिग्गुरुं भद्दायसि ? ततो गरुमेन लऊया पुंडरीको मुक्तः स्वस्थोऽजनि इत्यादि Scanned by CamScanner Page #11 -------------------------------------------------------------------------- ________________ रत्न | विकल्पयन कष्टेन निर्मासैः स श्रेष्ट्यष्टमी दिने सायं स्वगृहमागात्, परिजनो हृष्टः, श्रीमती कांतमायातं दृष्ट्वा प्रतिपत्तिं चक्रे, उत्थिता सा तं स्त्रपयितुं, सोऽवददद्याष्टमी पर्वास्ति, तयेषद्दिदस्य प्रो. चरित्रं १० मियंति वासराणि शीर्षे जयजुटादंगे मलक्लिन्नत्वाच्च तापसव्रतं वो जातमस्ति, परमासी क्रिया मय्येवासीदद्य सर्वमुत्कलमिति हसती तैलं शीर्षेऽदिपत्, सोऽपि स्नेहेन सर्वे संसेहे, स्नात्वा बुलुजे, गोजनादनु श्रीमत्या स्वपाणिना तांबूलपत्राणि दत्तानि तेनाप्यद्याष्टमीति जल्पना तानि खा दितानि, पुनस्तेन प्रोक्तं च- चूर्णमानीयतां तूर्णं । पूर्णचंद्रनिजानने ॥ सीदति स्वर्णवर्णानि । प न्या लोचने ॥ ४८ ॥ तया चूर्ण ददे एवं पर्वतिथ्यां तेन सर्वनियमभंगो कृतः, तदा श्रीम त्या गर्भोऽनुत्, तृतीयस्य कथनकारणं पृष्टा सा प्राद हे नाथैकदा मम सखी स्वभर्तु देवपूजादिकं वयंती मया प्रोक्ता त्वं किं वेत्सि ? मम पतितुल्यः कोऽपि नास्ति यमिंद्रः स्तौति, देवेन यस्मै नभोगामिनी विद्या ददे, तया विद्यया सोऽधुनाष्टापदं गतोऽस्ति, मयेयन्मात्रमुक्तं, तदनंतरं तेन स्वपतनादिवृत्तांतो कथितः, यथ तौ सुखेन तिष्टतः कालेन श्रीमत्या सुना प्रसूता, सानीव सुरूपास्ति, तस्या लक्ष्मीरिति नाम कारितं माल्लाव्यमाना सत्यष्टवर्षा सानूत् कदा तल केवली श्रीधर्म Scanned by CamScanner Page #12 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | घोषसूरिरागात, श्रेष्टी कांतापुत्रीयुक्तं नंतुं ययौ, देशनायां केवलिना सकलकल्याणकुलगवनं धर्मः नामि प्रकाशितः, यया-धम्मेण रूवरिछी । धम्मेण नरामरिंदवरकामा ।। धम्मेण मुकमुकं । तम्हा घ. म्मायरं कुणद ।। ४ए ॥ तथा धर्मानुजावतो जीवानां वैमानिकादिदेवेषु गतिर्नवति, यथा-यु गलिन ईशानांतदेवेषु यांति, संमूढजतिर्यचो व्यंतरभवनपतिषु. विषभदाणवह्निज्वलनकूपपतनर ज्जुग्रहणकुत्तममृता व्यंतरेषु, बालतपःकृतो बहुरुषोऽसुरेषु, तपसा ज्योतिष्केषु, परिवाजका ब्रह्मलो. के, पंचेंख्यितिर्यचः सहस्रारे. श्रावका अच्युते. यतिलिंगी मिथ्यादृग्यैवेयकेषु, जिनवचनमश्रद्दधा नो मिथ्याहग्ज्ञेयः, पयमकरंपि श्कं । जो नरो एय सुत्तनिहिं । सेसं रोयतोवि ह । मित्थादिठ्ठी जमालिच ॥ ५० ॥ अत्र जमालिदृष्टांतः स्वधिया वाच्यः, उद्मस्थसाधुः सर्वार्थसिछौ. केवली सिछौ च. एषोत्कृष्टा गतिः, जघन्यतः सा श्राधसाध्वोः सौधर्म इत्यादि. अत्रांतरे श्रेष्टिना स्वगतिः पृटा, मुनिरूचे त्वं व्यंतरेषु यदो जावी, तव प्रिया च यक्षिणी भविष्यति. तेनोक्तं हा मुने ! सम्यग्धर्मकृतो मम किमिदं फलं ? मुनिरूचे पर्वतिथिषु नियमनंगात्त्वयेदमायुर्वकं. तत् श्रुत्वा श्रेष्टी खं भृशं | निनिंद. केवब्यूचे-विसयासत्ता जीवा । लहंति नरनस्यतिरियदुकाई ॥ विसयविसमोहियाणं ।। Page #13 -------------------------------------------------------------------------- ________________ Scanned by CamScanner चस्त्रिं स्त्र० । नास धम्मफलं सवं ॥ २१ ॥ तदाकर्य श्रेष्टिसुता लक्ष्मीर्दीदामयाचत, मुनिरूचे वाले . तवाद्या पि जोगफलं कर्म विद्यते, तव पितरौ मृत्वा रत्नाटव्यां यदौ भविष्यतः, तत्र स्त्रशेखरनृपमंत्री मतिसागर एष्यति, स त्वां परिणेष्यति, यतः-तिवपरिणामवसयो। कम्मं जं जेण निम्मियं पुवं ।। सुहमसुहं वा सत्वं । वेयत्वं तण तं नियमा ॥ ५५ ॥ इति केवलिवचः श्रृवा ततस्त्रयोऽपि गृहम गुः. तो दंपती मृत्वावां यदावनृतां, सा च सुतेयं स्नेहात्स्वांतिकमानीता, तदेनामुबह ? नवत्वनुरूपः संयोगो वरकन्ययोः, यतः कस्यवि वरो न कन्ना । कत्थवि कन्ना न सुंदरो पत्ता ।। वरकन्ना संजोगो । थाणुसरिसो दुखदो लोए ॥ ५३ ।। इत्युक्त्वा यक्षे स्थिते मंत्र्याह स्वामिकार्येऽ मे कि मिदं युक्तं ? स्वामिवंचनापातकेनात्मा नरके पतेत, यत नक्तं-स्वामिडोही कृतघ्नश्च । मित्रविश्वस्तवंचकौ ।। चत्वारो नरकं यांति । यावचंऽदिवाकौ ॥ १४ ॥ ततो यक नवाचाहमपि ता सांनिध्यकारी भविष्यामि. मंती नण को वच्चयो ? सो नण जर तुह सामिकऊं न करेमि ता पंचपबोनियमनंगपावे । लिंगमि. नक्तं च-जो गिह्निऊण नियमे । गुरूण पासंमि खंडए मोहा ॥ अगहियपुणपबित्तो । दुलरवोही हवश एसो ॥ १९ ॥ ततः मंत्रिणा महोत्सवेन तस्याः पा Page #14 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न | णिग्रहणं चक्रे, तदा हृष्टो यदोऽवदद् हे मंत्रिन ! किं ते स्वामिकार्य ? मंत्र्याह रत्नवतीक्ष्यते, तेन । बहिन झानेन वीदय प्रोक्तं समुषांतः सप्तशतयोजनमाने सिंहलद्वीपे जयपुरे नगरे, कोदग्विधे ?-शकु. चिय जत्थ पुरे । दीस दोसो विमुकदोसेवि ॥ गिल य अदत्ताई । परगुणरयणा हु निचं ॥ ५६ ॥ तत्र जयसिंहनामा राजा, स च कीदृशः?—जह जिरावरिंदधम्मो । पवरो सवेसु हो। धम्मेसु ॥ तह एसो य रायगणे । नएण धम्मेण य पहाणो ॥ १७ ॥ तस्य राज्ञः सुता स्त्रवती जे. या, सा च कीदृशी ?-किं बहुणा भणिएणं । तीए जश् कहवि देवरायवहू ॥ पुज्जर समसीसीए । निरुवमलावणरूवेण ॥ २७ ॥ मंत्री चिंतयत्यहो मदनबमराझो माहाम्यं ! यत्तत्र स्थितेनापि नि: जयुवतिबाणेन विछोऽस्माजा. ततस्तेन यदो विज्ञप्तो यथा मया तत्र गम्यं, यक्षेण निमिषमात्रेण जयपुरोपवने मुक्त्वा स उक्त इदं जयपुरं, ततो रूपपरावर्तिनी विद्यां दत्वा कार्ये स्मर्तव्योऽहमित्यु. क्वा स यदोऽगात. मंत्री प्राकारपरिखाप्रवरपौरावासमंमितं तत्पुरं पश्यति. यत्र जानुसखिकांचनकुं. जा। जैनमंदिरशिरः परिगृह्य ।। स्थानलालविधुरं धृतदंमा-स्तर्जयंति तरणिं ध्वजहस्तैः ।। एए॥ थहो यदलिहमंडपावली-शिरस्थितः पौरजनो निशाकरे ॥ करप्रयासेन विनापि बंधुरे । मुखं | Page #15 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | सुखं दर्पणवहिलोकते ॥ ६० ॥ अहो त्रिजगजानाश्चर्य नृता नगरशोना ! धम्मेण समं लड़ी। व. चरित्रं वहारो पुण नएण संजुत्तो ।। माणेण जुधे दाणं । दोस लोयाण जत्थ पुरे ॥ ६१॥ ततो मंत्री पुरासन्ने यददत्तविद्यया स्वर्णदंडमंडितकरा युवती योगिनी जज्ञे, सा योगिनी जनानां चित्रं कुर्वाणा कन्यांतःपुरप्रतोली प्राप्ता, प्रतीहारीनिवेदितांतर्गता, तत्र तां रत्नवती वीदय सा विसिस्मये, अहो विधिना रूपसर्वस्वमत्र निक्षिप्तं ! पुनर्दध्यौ च-मत्तदिउँऽगमना पस्तिो जुकूल–वप्रा विभूषितघ नालकसत्पताका । लीलावतीलसदुरोरुहसौधकुंभा । सेयं विभाति मकरध्वजराजधानी ।। ६२॥ पकबिंबाधरा त्रस्त-मृगशावकलोचना ॥ पूर्णचंडानना सेयं । योग्या तस्यैव नृपतेः ॥६३॥ सा कन्यापि तामछुतां योगिनी वीदयासनं दत्वा कुशलादि पप्रच. तदा योगिन्याह-जर थावर जोषण गलश । नित नगमतश्चाणि ॥ बाला कुसल न पुजीऐं । हाणिविहाणि विहाणि ॥ ६४ ॥ ग. वासे महादुःखं । विशेषानिर्गमे पुनः ।। जीवानां गर्नप्राप्तानां । स्वागतं पृच्यते कथं ॥ ६ ॥ तत श्रुत्वा चमत्कृता कन्या स्माह व नवतां निवासः ? योगिनी वदति-काया पाटण हंसराजा । फिर पवनतलारो ॥ ती पाटण वस योगी। जाण योगविचारो ।। ६६ ॥ तदा कन्ययाहो Page #16 -------------------------------------------------------------------------- ________________ १५ रत्न० star वैराग्यरंग प्रतिस्थापिता निजपार्श्वे कौतुकेनैव मध्याह्ने जाते योगिन्या पात्रमपूरि, नोजचरित्रं नादन्वध्यात्मविषये पृष्टा योगिनी स्माह - एक मढली पांच जणा । यो वसई चंडालो || नी कालतां न नीकलरे । तीइ की थ्यो विटालो || ६ || छायं मन एव मनोरोधे तु योगः, मनो यत्र मरुत्तत्र । मरुद्यत्र मनस्ततः । यतस्तुल्यक्रियावेता । संवीतौ दीरनीवत् ॥ ६८ ॥ यथा सिं दो गजो व्याघ्रो | नवेद्दश्यः शनैः शनैः । अन्यथा हंति यंतारं । तथा वायुरसंयतः ॥ ६५ ॥ युक्तं युक्तं त्यजेद्दायुं । युक्तं युक्तं च सेवयेत ।। युक्तं युक्तं च बभीया - देवं सिद्धिमवाप्नुयात ॥ १० ॥ रेचकाद्रेचयेायुं । पूरकाहायुपूरणं ॥ स्तंभकारस्तंभयेद्वायुं । सर्वरोगान विवर्जयेत् ॥ ७१ ॥ एवं गोष्ट्यामन्यदा सा कन्या तां योगिनीमेकांते स्माद हे योगिनि कुतस्ते यौवने वैराग्ययोगः ? सा प्राढ़ - जम्मजरामरणाणं | गणं संसार एव सवेसिं ॥ वेगस्स निमित्तं । संजोगविजोगदुदभरियो || २ || विशेषेण पुनर्दस्तिनापुरे नगरे सुरक्षत्रियस्तद्भार्या गंगा, तयोः कन्या सुमतिः, सा पितृमातृज्रातृमातुखैः पृथक् पृथग्वरेन्यो दत्ता, तदैकत्र लमे चत्वारोऽपि ते तां परि पोतुं समायाता योध्धुं लमाः परस्परं, तद् वृत्तांतं ज्ञात्वा सा जनदयं च वीक्ष्य चितां विधाय वह्निमाविशत् तद् ज्ञा Scanned by CamScanner Page #17 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | त्वा तेषु चतुर्पु वरेष्वेकश्चितायामपतत्, द्वितीयोऽस्थीनि, तृतीयश्च जस्म लात्वा गंगां समुहं च प्रचम्ति तिदिप्तुिमचलत्, तुर्यस्तु तत्रैव स्थितश्चितास्थाने नोजनावसरे पिंममेकं मुक्त्वा शेषं भुजंस्तत्र ति एति, तृतीयो मार्गे गबन रंधिनीगृहेऽनं कारितवान्, नोक्तुमुपविष्टः, सा परिवेषयति, तद्वालस्तु रोदिति, कार्य कर्तु नो दत्ते, तया स नत्पाट्यागौ दिप्तः, स नोजनं त्यक्त्वोत्यातुं लमः, तेन चिंतितं चाहो एतत्पापिनीगृहं ! तदा सा तमूचे भ्रातः ! सुखेन भुंदव ? अपत्यानि कस्यापि नानिष्टानि, यत्कृते पितरौ किं किं न कुरुतः ? पश्चादहमेनं जीवयिष्यामि, सोऽपि फुतमेव नुक्त्वोस्थितः, सापि गृहमध्यात्कुंपमानीय तस्मादमृतबटां चिोप, निर्गतश्च रणधुर्घरो बालोऽनला. अहो चित्रमिति चिंतयन् सोऽपि ग्रामांतर्दिनमतिक्रम्य सायं तद्गृहमागत्य हे नगिनि मम सार्यो नानुदिति निशायामहमनेव स्थास्यामि, तया तत्प्रतिपन्नं. अथ रात्रौ नं कुंपकं लात्वा हस्तिनापुरमागात्, रदके प. श्यत्यमृतेन चितास्थानं सिषेच, नजीविता च सहसा दग्यपुरुषेण सह सा कन्या, तावता गंगायामस्थिदेसाप्यागात्, पुनश्चत्वारोऽपि मिलिताः, परस्परं विवदंते, गताः सर्वेऽपि तत्र बालचंद्रराज्ञःस जायां, राज्ञा मंत्रियो नाषिताः, यतः-आसन्ने रणरंगे । मूढे मंते तहेव दुभिरके ॥ जस्स मुहं Page #18 -------------------------------------------------------------------------- ________________ Scanned by CamScanner स्व. | जोहार । सो पुस्सिो मड़ियले विरलो ॥ १३ ॥ वृहामात्येनोक्तं शृणुत ? नज्यते वादः, येनेय. नामि मुङविता सोऽस्याः पिता, यस्तया सह जीवितः स तस्या जाता, येनास्थीनि गंगायां दिसानि - स पुत्रः येन चितास्थानं रदितं सोऽस्या नर्ता नवतु. एवं वादे नमे शुभलमे चतुर्थेन रूपचंद्राख्या | वरेण सा कन्योहोढा. ततः स वपुरं ययौ, तया भाग्यवत्या पल्या स सामान्योऽपि देशपतिर्जजे. यतः-कस्यवि वरपुनेणं । कत्यवि महिलाण पुनजोएण ॥ दुपहवि पुणेण पुणो । कत्यवि संप. जए रिछी ॥ 9 ॥ स स्नेहातां पट्टदेवी चक्रे. रूपचंडोऽन्यदा तो वामपार्धे निवेश्य गवादस्थो मातंगतंगीभ्यां गीतमगापयत्, तदा मातंगीरूपं वीदय तस्यामनुरक्तः सोचिंतयत्-जन्मस्थानं न खतु विमलं वर्णनीयो न वर्णो । दूरे शोजा वपुषि निहिता पंकशंकां तनोति ॥ यद्यप्येवं निखिलसुरभिऽव्यदर्पापहारी । नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥ ३१ ॥ इति विचिंत्य स निज हारं तस्यै ददौ, मातंग उक्तश्चेयं तव प्रिया त्वया मत्सोधपश्चाहाटिकायां प्रेष्या, तहोय देव्याचिंति घिग निका नराः ! स्वाधीनेऽपि कलत्रे । नीचः परदारलंपटो नवति ॥ संपूर्णेऽपि तडागे। काकः कुंभोदकं पिबति ॥ १६ ॥ अहो दुर्जयत्वं विषयाणां ! यतः-निदाशनं तदपि नीरसमेक Page #19 -------------------------------------------------------------------------- ________________ Scanned by CamScanner १० रत्न० | वारं । शय्या च नः परिजनो निजदेदमात्रं ॥ वस्त्रं विशीर्णपटखममयी च कंथा । हा हा तथापि नही विषया न परित्यजति ।। 99 ॥ तथा-उपरिचश्या श्मे कामा। नो सुजहा अधीरपुरिसेहिं ॥ यह संति सुवया साहू । जे तरंति श्रतरं वणिया वा ॥ ७॥ ॥ इति विरक्ता सा योगिन्य नृत, रूपचंडे निषिध्यति सावोचत-प्रत्यक्षेऽपि कृते पापे । मुछे नैवावबुध्यते ॥ स्कंधारोपितदुवृत्तो । नापितः पूरणो यथा ॥ ७॥ तथाहि-वापि ग्रामे पूरणो नापितः, स मम भार्या दुश्चारिणीति शंकितो ग्रामांतरबलेन प्रबन्नो दिने स्थित्वा सायं स्वपत्न्यां नीराद्यर्थ गतायां स्ववेश्मागत्य खवाघोऽस्थात्, तद्भार्यापि तस्मिन दिने हर्षिता नृत्. पुंश्चली मिलति येन येन तं । तं ब्रवीति मृमंदमानता ॥ भाजनुन विदितो नरः पर-स्त्वन्निमित्तमिदमत्र साहसं ।। ७० ॥ इति रीत्या केनापि नरेण सह घटित्वागत्य खट्वायां सुप्ता, तावदन्यनरोऽप्येत्य तटपे निविष्टः, तमावर्जितुमुत्तिष्टंत्या इतस्ततश्चलायास्तस्या हस्तोऽधःस्थितस्वपतिकाये लमः, सा शंकिता नूनं मत्पतिरेवेति. ततः सा परनरं पाह हा जड़ मां सती मा स्पृश ? सोऽवदत्तत्किमाहूतोऽहं ? सावदत् शृणु ? अद्य रात्रौ मत्कुलदेव्यागः सोचे वत्से त्वत्पतिर्मरिष्यति, नीताहं जगौ कोऽप्युपायोऽस्ति येन स जीवति ? देव्याहास्ति किंतु Page #20 -------------------------------------------------------------------------- ________________ Scanned by CamScanner स्न० | त्वया स न सिध्यति, मयोक्तं प्राणानापि त्यजामि, देवी प्राद प्राणास्त्यज्यंते परं नन्न क्रियते, अहं नामि जगी तथापि कथय ? देव्याहान्यनरेण सह रमस्व ? मया कर्णी विहितो, देव्याद तदान्यनरेण | सहैकन स्थातव्यं तटपे, तेन त्वत्पतिरद्य प्रभृति वर्षशतं जीविष्यति, तन्मया प्रतिपन्नं. देवी गता, | ततस्त्वमाहूय तटपे स्थापितोऽसि. न स्पृश्याहं त्वया, यतः-गतियुगलकमेवोन्मत्तपुष्पोत्करस्य । जिनपतितनुपूजा चायवा मिपातः । विमलकुलभवानामंगनानां शरीरं । पतिकरकरजो वा सेवते सप्तजिह्वः ।। १ ।। इदं श्रुत्वा मुखे नापितः स्त्रीचरित्रं सत्यं मन्यमानः खट्वाधो निःसृत्य हा पतिव्रते धन्योऽस्मीति वदंस्तो हावपि स्कंधयोरारोप्य पटहं वादयन् मम पत्न्या वर्षशतं जीवितं वर्धित मिति हर्षतो नृत्यन स्वजनगृहेषु भ्रमति. केनापि दोण तद्भार्यास्वरूपं ज्ञात्वोक्तं प्रत्यक्षेपि कृते पापे इत्यादि,' अहमपि किं नापितसदृशास्मीत्युक्त्वा सा योगिनी तत्पुरापृथिवीं ब्रमंत्यत्रागात्, साहमेव ज्ञेया, इति स्वमतिकल्पितं स्ववृत्तं कथितं, तत् श्रुत्वा कन्याह-एसा सलाहणिका । सु. मई नामेण जोश्णी नृणं । एरिसकामगुणेसुं । जुवणसमयंमि जा विरया ॥ २॥ पुनर्योगिन्याह भद्रे त्वं कुतो नरहेषिणी ? सा निःश्वस्योचेऽस्तीयं महती कथा, परं कस्यापि कथितुं न शक्यते, Page #21 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | यतः-जो जाण परदुखं । जो वा दुकस्स फेडणसमत्थो । तस्स कहिकाश् दुम्कं । किमन्नकहि । चस्त्रिं एण दुकस्स ॥ ४ ॥ परकं सुणिकणं । जो पुरिसो हो। तेण सम नावो ॥ अवहर बहन दुखं । सो दिठो णो मए नूणं ॥ ७९ ॥ तथापि भवतां मध्यानतेजसा करकमलगृहीतमुक्ताफलवत्सकललोकस्वरूपं पश्यतां सर्वलोकमनोविश्रामस्थानानां सर्वकार्यकरणसमर्थानां च कथयामि, य. था हे सखि नाहं नरदेषिणी, किंतु वराभिलापिणी, परं मंदनाग्याहं वरं न लभे, योगिन्युवाच नरविद्याधरभृतायां धरायां किं न कोऽपि योग्यो वरः ? कन्या स्माह किं क्रियते तैर्येषु न स्निह्यते मनः, योगिन्याह क तव स्नेहः ? तया प्रोक्तं पूर्ववस्वामिनि, योगिन्योक्तं कः पूर्व नवस्वामी ? त. योक्तं श्रूयतां ?-अयोध्यासन्ने वने मृगो मृगी चान्तां मिथः स्नेहपरायणौ. अन्यदा श्रीदशरथांगजः श्रीरामदेवस्त्यक्तराज्यो गृहीतसंयमस्तत्रागात, तस्मिंस्तत्र तपस्यति सिंहव्याघा अपि शांता जा. ताः, यतः-नवसमझ तत्थ दुरियं । वयरविरोदो न हुंति केसिपि ॥ पुन्नं पसर विनलं । विहरं. ति मुणीसरो जत्थ ॥ ६ ॥ बन्यदा केनापि काष्टनारवाहकेनोक्तं हे मुने स्तोकादरेण धर्म वद ? तदा श्रीराममुनिनोक्तं-धणयो धणस्थियाणं । कामयीणं च सबकामयरो । सग्गापवग्गसंगम Page #22 -------------------------------------------------------------------------- ________________ ११ रत्न० | हे जिणदेसियो धम्मो || 09 || यदि सर्वदिनेषु धर्मकरणाशक्तिस्तदा त्वया पर्वतिथिरेव पाल्या चरित्रं इत्युक्तं, बह्वारंजत्यागः पौषधविधिरुक्तश्च ततो जातश्रह्वेन तेन पर्वतिथिस्वरूपं पृष्टो मुनिराद-बी यद्रुम। इकारसी । तिहियो चनइसी पुन्निमासी य । एयाई पुन्नको । भलियाई जिएवरिंदे हिं ॥ ८८ ॥ तवनियम सीलपूया - मुहं पुत्रं करे जो वो || एएसुं पवेसुं । सो सुहकम्मं निबंधे‍ ॥ ८ ॥ ततस्तेन काष्टवादकेन पर्वतिथिधर्मः प्रतिपन्नः, तत्रागताच्यां तान्यां मृगीमृगान्यामपि त त् श्रुतं ततस्तावपि पर्वतिथौ चतुर्विधादारं त्यक्त्वा श्रीरामसमीपे तिष्टतः नमस्कारोऽपि तान्यां हृदि शिक्षितः, तयोः संज्ञा सर्वास्ति परं न वाचा. उक्तं च-यापदाः पदमिछंति । छंति पशवो गिरः || मानवा ज्ञानमिति । सिद्धिमिति योगिनः ॥ ९० ।। तौ च काले मृतौ ततो मृगीजीवोऽहं राजसुता जाता. मृगजीवः कोत्पन्नस्तन्न वेद्मि तेन तदनावे पाणिग्रहणं न करोमि योगिन्याह कथं स्वपूर्ववं ? तया प्रोचे जातिस्मरणज्ञानात्, योगिन्याह कुतो जातिस्मृतिः ? तयोक्तं शृणु ? यदादमष्टवार्षिक। तदा कलाः शिक्षमाणा सुखेन कालं गमयामि अन्यदाश्विने मासि पूर्णिमा यां निशि सौधस्योपरि स्थितास्मि तावदुदितः शशी, व्योम्नि वने सिंह श्वोच्चैश्वटितश्च तदा मम स Scanned by CamScanner Page #23 -------------------------------------------------------------------------- ________________ Scanned by CamScanner चरित्र रत्न० | ख्योक्तं-लदमीक्रीडातमागं रतिधवलगृहं दर्पणो दिग्वधूनां । पुष्पं श्यामालतासास्त्रिवनजयिनो | मन्मथस्यातपत्रं ॥ पिंडीनृतं हरस्य स्मितममरसरिपुंडरीकं मृगांको । ज्योत्स्नापीयूषवापी जयति मि. तवृषस्तारकागोकुलस्य ।। ए॥ मयाप्यालोकि मृगांकोऽमृतं वर्षयन्नेत्रयोः, तत्रस्थं च मृगं पश्यंया अद्य कल्ये वा दृष्टोऽयमिति स्मरंत्या मे जातिस्मरणमुत्पन्नं, मूर्जिताऽहं नृमावपतं, सखीभिश्चंदनाद्यैः सचेतना कृता, ताभिः किमिदमिति पृष्टेऽसिध्यमान कार्य जल्पन मूल् नवतीति धिया नोत्तरं द दौ. यतः-जो धन्नाय सरुवं । कङ निययं असज्जमाणं च ।। साहश् परस्स एसो । केवलमुवे. यगो हो । ए३ ।। मम मृगजीवे परमः स्नेहोऽनृत्, स एव मे वरो नवत्विति निश्चिक्ये. तातो. ऽपि वरं चिंतयन्निषिकः, तत्प्राप्त्यै कामदेवमर्चयंत्यस्मि, परं तं वरं न लनामि. यतः-मएवं उयसुहलाहो । सविंदियसुहगया सरूवत्तं ॥ नीरोगया य देहे । पुन्नेण विणा न जायंति ॥ ए४ ॥ त. द्वियोगदुःख मे हृदेव वेत्ति, यतः-दिण जाइ जणवत्तडी । पुण रत्तमी न जा॥ अणुरागीश्वगुरागीया । सह जरीखनमा ॥ ५५ ॥ तथा—सखि मां सुखयति न शारदो । न शशी नांबुरुहं | न चंदनं ।। कदलीदलमारुतोऽपि न । तहिरहानलदीप्तविग्रहां ॥ ६ ॥ ततो हे सखि त्वं योगिन्यः । Page #24 -------------------------------------------------------------------------- ________________ Scanned by CamScanner स्त्र | सि, ध्यानेन पश्य ? म मे नर्ता मिलिष्यति न वा ? योगिन्यपि ध्यानं नाटयित्वा हृष्टा प्राह हे व. नासि से ! तब मनोरथाः सिंहाः, म्तोककालादेव म त्वां मिलिष्यति. कन्याद हे मखि म कयं मिलि प्यति ? योगिन्यपि पुनभ्यानपूर्वमाद कामदेवप्रामादे चूतं कुर्वन यम्तत्र नव प्रवेश निवारयिष्यति । स पूर्वभवस्वामी तव पाणिग्रहणं करिष्यति. इति श्रुत्वा मा हृष्टा मत। तम्य विमलमुनाहारमर्पयामास. यतः-सबिंदियसुहजण्यं । सुचापि य नाम अमयविंदुसमं ॥ हरिमरमान लहिय या । नारी किं किं न अप्प ॥ ए ॥ एवं तयोः परं प्रेमामृत. यतः-नारीजणम्स लोए । कुडिलसहावम्स अथिरहिययस्स ।। वसहनामग्गहणं । हो अमंतं वसीकरणं ।। एG || अन्यदा योगिन्याद हे वत्सेऽधुना यास्याम्यहं तीर्थानि नंतुं, न युज्यत योगिनामेकस्थाने बहु स्थातुं, यतः-मुत्तृण सयपवगं । एकं वायं करे जो पला । सो पासंडी मुढो । परमप्पाणं च पाडे। एए॥ कन्या साश्रुपातमाह-तुय विण दिण हन गमे । किम एकलडी निरधार ॥ योगिन्याह-धीरी या दि. ण थोडिले । मिलसे तुज जरतार ।। १०० ॥ रत्नवत्यपि तवैव वचनं सत्यं भवत्विनि वदंती तां व्य. सृजत. योगिन्यपि यदं स्मृत्वा दाणानपुरमगात्, तत्र पश्यति म सधुमं व्योम, वृक्षप्रासादशिख Page #25 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० रस्थान जनान, नृपं च चितां प्रदक्षिणयंतं. अवांतरे जनैरूचे एका योगिनी ममेनि. यावत्सा पृ. । कमि च्यते तावत्कालं नृपो धार्यः, तावत्सापि समीपं समागताशिपं ददाना जनैनत्वोचे हे स्वामिनि स | तमासावधिः पूर्णः. नृपामात्यः समेष्यति न वा ? तावता नृपोऽवदयूयं मुग्धाः, स तु वह्निकुंडे पतित्वा मृतोऽस्ति, स पुनः कुन एष्यति ? यतः-सो वह्निकुंडमझे । पडियो नाऊण कऊविसमत्तं ।। यबररसेण रसियो । कहमायस्स महाजागो ॥ १ ॥ परं हे योगिनि ! वद ? दृष्टा श्रुता वा स्त्रवती नाम्ना कापि ? योगिनी स्मारयित्वाह हुँ अस्ति सिंहलद्वीपे राजसुता स्त्रवती, तस्याश्चंडविवे मृ गं पश्यंत्या जातिरस्मर्यत, पूर्वनवे सा मृग्यासीत, मृगजीवं विना च वरं न वांगति. नृपस्तत् श्रुत्वा जाति स्मृत्वा हाता प्रिय दूरे स्थितासि, किं कुर्वेऽहं ? नड्डुीय वांनिं याति । वरमेते विहंगमाः॥ न पुनः पदहीनत्वा-पंगुप्रायः कुमानुषः ॥२॥ म कयमपि न रतिं लगते. यतः-रोगाणं प. डियासे । दिछो सबस्यविविहजोगेहिं ।। नेह रोगस्स हो । संजोगेण च पमियारो ॥ ३॥ विलापं च करोति, यथा-हा पावदेव निग्घण | महमंती सबबुद्रिगुणनिलयो || कम्हा तुमए हरियो । मह रऊसिरी थाहारो ।। ४ ।। जम्हा असङकङ । सिनश् णो मंतिणं विणा रऊ । र Page #26 -------------------------------------------------------------------------- ________________ Scanned by CamScanner चस्त्रिं रत्न० | विविंबेण विणा को । हरिनं सक्के तिमिरजरं ॥ ५ ॥ हा दैवेन बुधिनिधिर्म मंत्र्यपि हतः, हा मंत्रिस्त्वं कासि ? यथा सूर्य विना ध्वांत-दुनिदैर्जलदं विना ॥ दुःखैस्तथानितोऽहं । त्वां वि| ना मतिसागर ॥ ६॥ एहि मंत्रिन्निति वदत्येव नृपे योगिनीरूपं त्यक्त्वा जातो मतिसामरो मंत्री, हृष्टो नृपः, जना थपि हृष्टाः, नृपेणालिंग्य स सर्व वृत्तांतं पृष्टः, नक्तं च-अन्नन्नदद्वालिंगण-पिलणसंजायतमिव सवं ।। सुचिरं वियोगजणियं । दुवं दियया नभठं ।। ७ ॥ ततो मंत्री राजानं प्रणम्य रत्नवत्यर्पितहारार्पणपूर्व सर्व वृत्तमाचष्ट, तनिशम्य राजा मंत्रिणं शंसति, यथा-कस्स न ते नमणिका । केलीत्थंनोवमा महापुरिसा ।। जे थप्पणो विणासं । फलाई दिता न चिंतंति॥७॥ सवोपरोपयारं । करे नियका सिक्षणाजिरयो । निरविको नियकङो । परोवयारी हवइ धम्मो ॥ए॥ मंत्री तदैव यदासान्निध्यात्ससैन्यं राजानं सिंहलदीपेऽमुंचत्, ततस्तत्रत्यजनैरयं राजान कथ मायात इति वीदयमाणः कतिचिः प्रयाणैर्जयपुरोद्याने समागत्य तत्र थावासः कृतः, पौरास्तं वीदि. तुमायांति, जयसिंहदेवेनापि सत्कृतो नृपः. अन्यदा कन्यागमावसरे मंत्रिगिरा प्रासादांतर्मविणा स. हस हातेन रंतुं लमः, तावत्कन्या सखीयुताबादितसुखासनस्था प्रासाददारं प्राप्ता, प्रतीहारी स्वर्ण Page #27 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न. | कंवया नरान्नाशयंती मध्ये प्रविष्टा, तावन्मंत्री नार्यो नार्य इति वदन्नग्रे पटीं धनेस्म, कन्या प्राह किं जी पटी धत्से ? मंत्री प्राह नृपः स्त्री नेदते, कन्याह स्त्रीभिः किं पापं कृतं ? पृच तव नृपं ? मंत्री नृ: पाभिमुखं वीदयोचे. यथा-केता कहनं नारीतणा विचार | कूडां कर कोमिगमे अपार ॥ बो५६ लश् मविह न न विरनंनि नीट । जाणे नहि बोरतणी न वीट ।। १० ।। तदा रत्नवती पाह-ल. दमीप्रमत्वमदयौवनरंगलीणा । मदोता पाप करई कुलीणा ॥ माता पिता स्वजनवर्ग न मान वि। बहु कीयो देवगुरुपमानई ॥ ११ ॥ मंत्री कथयति-कथानकोधेन पुराणि कीधी । जे वात देवाताण न प्रसिही। किम न मूत्र कि हर जि बोला । नारी पिसाचीति भण; निटोला ।। १५ । स्त्रवती कथयति-गण न हि पाप न पुण्य शील । झुपई परनारीतणा सुसील । दया मया धर्म न किंसिंशलिज । धर्मी तणा नाम लिजीइं खीज ॥ १३ ॥ मंत्री कथयति-कूमां तणा कोमि कर कराव । नारी सदा साचपणुं जणाव ॥ रुमा नणी रामि सदैव मांस । नी चा तणी संगि स्वधर्म गंमः ॥ १४ ।। कन्या कथयति-कुबोल बोल परमर्म मूत्र । जे धम्म | नेपि न सार वुन । उखर कुलस्त्री असती वखाण । ते वापमा माणमजन्म हार ।। १५ ।। Page #28 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | एवं विवादे जायमाने राझोक्तं भो मंत्रिनवलया समं को विवादः ? कार्य बहि ? ततस्तेनोक्तं हे चसि रत्नवति ! मम स्वामी पूर्ववप्रियामिति, कन्या प्राह कः पूर्वनवः ? मंत्री नृपमीदते, नृपोऽवदत्किं बहूक्तेन ? एकमेव संकेतं वच्मि, यथा-हरिणी अन्न हरिण लन । हुंता वनहमकारि ॥ कुणि पुन्निहिं हुं अवतरियो । राजा श्ण संसारि ॥ १६ ॥ इति श्रुत्वा सावि निर्नरस्नेहाऽवदत्-हरिणी अन्न हरिण लन । हुंता वनहमकारि ॥ पुचपुने राजा हुयो । हूं ते हरिणी नारी ॥ १७ ॥ ३त्युक्त्वा पटीमपसार्य तन्मुखचं स्वनेत्रचकोराभ्यां पिवंती राझापीक्ष्यमाणा सस्मितोत्सुक्यानुरागरोमांचादिसात्विकगुणैरपूरि, जगौ च हे प्राणेश ! दूरस्थोऽपि त्वं मन्मनस्येवासि. राया दळूण तयं । पु. नं लायन्नपुन्नरसरासिं । नलसिरपुवनियभव-निजरपिमानलो जायो॥ १७ ॥ अबस्यिं नरनाहो । अतुलबलामोव मंमिश्रोवि तया ॥ अबलाए पुण विद्यो । कमरकवाणेहिं तिकेहिं ॥ १५ ॥ सखीजन एतं वृत्तांतं तस्याः पित्रे न्यवेदयत्, सोऽपि तत्रागत्य तं वरं वीदय हृष्टो वक्ति- सवपयारा रिकी । लप्भ पुन्नेण जेण केणावि ।। नत्तमनरसंपत्ती-सम्मं धम्मेण जं हो ॥ २० ॥ पुत्वभवविहियसुचरिय-परिपागो एस नदयसंपत्तो । तम्हारिस सप्पुरिसा । समागया जं महावासे ॥२१॥ Page #29 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रख० | ततः स तयोः पाणिग्रहणमहोत्सवं व्यधात्. तेन करमोचनावसरे करिशतं हयपंचशतानि बहुरत्नदुः । नाम कूलवस्त्रादि दत्तं. सोऽपि रत्नवती परिणीय सुखेन निजावासं प्रत्यचालीत, तूर्यरवेण बहुजनो वीदि | तु मिलितः, तदा केचिदंति, यथा-दीपादन्यस्मादपि । मध्यादपि जलनिधेर्दिशोऽप्यंतात् ॥ श्रा. नीय ऊटिति घट्यति । विधिरनिमतमभिमुखीनतः ॥ १२॥ केचिद्ददा धर्ममेव स्तुवंति. यथा-ध मतः सकलमंगलावली । धर्मतः सकलशर्म संपदः ॥ धर्मतः स्फुरति निर्मलं गशो । धर्म एव तदहो विधीयतां ॥ ३ ॥ श्रथ राजा कियदिनांस्तत्र सगौरवं स्थित्वा स्वपुरंप्रत्यचलत्, रत्नवत्यपि साश्रुरंखां नत्वा शिदामयाचत्, सापि तामंके कृत्वा शिरः स्पृशंती साश्रुरूचे-गता पतिगृहं वत्से । गुरूणां विनिता नवेः । कुर्यास्त्वं भोजनं भुक्ते । निद्रां सुप्ते च नर्तरि ॥ २४ ॥ नीरंगीबन्नवदना। नित्यं नीचैर्विलोचना ॥ कोकिलामधुरालापा । नवेस्त्वं श्वशुरालये ॥२५॥ ननांदप्रणतिं कुर्या । देवरेषु च गौरवं ।। थोचित्यकारिणी सर्व-परिखारेषु सर्वदा ॥ १६ ॥ इति मातृशिदां लात्वा तां नत्वा सा पत्या सदाचालीत, तत्पितावि कियंति प्रयाणकान्यनुगम्य नृपेण सबहुमानं वालितोऽवन तां सुतांप्रति प्राह-पितात्मनः पुण्यमनापदः दमा-धनं मनस्तुष्टिरथाखिलं नृपः॥ यतः परं पुत्रि Page #30 -------------------------------------------------------------------------- ________________ रत्न० चरित्रं नकोऽपि तेऽमि - युदरेष व्यसृजन्निजौरसीं ॥ २१ ॥ रत्नशेखरनृपोऽपि द्वीपांताद्यदसांनिध्येनोपरि त्वा स्वपुरं गत्वा महर्ष्या प्रविश्य तां पट्टदेवीं कृत्वा न्यायेन राज्यं चक्रे मंत्र्यपि य सुतया सह सुखं बुजे. राजा राशी च जातजातिस्मरौ पूर्वभवान्यस्तं पर्वदिनं पालयतः अन्यदा पर्वतिथिपारणे कृतज्ञोजनो नृपः पल्यंके दाणं विश्रम्य यावदुस्थितस्तावद्देव्यपि वेणुवीणातालं - तकर्पूरकस्तुरिचंदनादिपात्रकलित दस्ता निर्युता तत्रागता, नडासने च न्यषीदत्. अथ यावडाजा राझी चान्योन्यं काव्यकथादिकं च वक्तः, यतः - गीतकाव्यविनोदेन । कालो गति धीमतां ॥ व्यसनेन हि मूर्खाणां । निया कलहेन वा ॥ २८ ॥ तावद् हौ शुक्रीशुकौ व्योम्नान्येत्य तयोः करे स्थितौ, ताज्यां विस्मिताभ्यां पदस्पर्शनपूर्वकं तावुक्तौ कुतो युवां ? शुकोऽवदत्-यत्र रामश्चिरं तस्थौ । यत्र पंचापि पांडवाः ।। क्रीमति यत्र राजान - स्ततोऽस्माकमिहागमः ॥ ५ ॥ राज्ञा वनादितिज्ञातं, चिंतितं चायं शुकश्चतुरो दृश्यते, तं कांचिमश्यां पृछामीति विचिंत्य सोऽपृवत्, यथा'न रजनी न दिवा न दिवाकरः' तदा शुकः प्राह - तव नरेंद्र रणांगण संचर - तरलतुंगतुरंग खु || खिं प्रतियति विभाव्यते । न रजनी न दिवा न दिवाकरः || ३० ॥ य राज्ञी Scanned by CamScanner Page #31 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न | शुकींप्रत्याह-रोचते या सपुण्यानां । पापानां या न रोचते ॥ गौरांगी वल्लभा पत्युः । सा नारी चमि मम कथ्यतां ॥ ३१ ॥ शुकी प्राह पूर्णिमा. शुको नृपमपृछत्—'ममः समुडो बेडायां' राजा नो. त्तरं ददौ, तदा शुकोऽवदत-अगस्तिहस्तचुबुके । मातेऽधौ वाहनाकृतौ ॥ ममः समुडो वेडायामिति देवास्तदा जगुः ।। ३२ ॥ राज्ञा त्रिपदी पृष्टा-थाकाशे हरिणा यांति । वचा शुंठी हरीतकी । | थाषाढी कार्तिकी माघी । इति त्रिपदानि प्रोक्तानि. चतुर्थ पदं शुकः प्राह-तिथीः कुर्वन्न जीवति ॥ ३३ ।। नृप थाह-विहिता निर्विषा नागा । देवाः शक्तिविवर्जिताः ॥ निश्चेष्टाश्च यया सिंहाः।सा बालर्धियते करे ॥ ३४ ॥ शुक थाह-चित्रलेखिनी.' अथ शुकी राज्ञीप्रति प्राह-कि जी. वियस्स चिन्हें । का ना होश मयणरायस्स ॥ का पुष्फाण पदाणा । परिणीया किं कुणबा. | ला ॥ ३७ । सासर जा ॥ इति शमश्यादिविनोदान कुर्वतावितस्ततो वीदय शुकशुको मूर्मिती तत्करात्पतितौ, चंदनादिना सिंचितौ, तथापि मूर्ग न वलिता, नृपेण देव्या च नमस्कारे दीयमाने तो मृतौ, चंदनेन दाहः कारितः. श्मो काविति ध्यायतो नृपस्य प्रजाते जाते वनपालकेन वि. ज्ञप्तं हे स्वामिन् श्रीधर्मप्रजाचार्या वनमलंचक्रः, राजा तस्मै दानं दत्वा सांतःपुरपरीवारो गुरूनंतुम.. Page #32 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न | चलत् , गुरुसमीपे गत्वा राजा खबवकिरीटचामरवाहनानि राजचिह्नानि त्यक्त्वा गुरुन् ववंदे, य. चरित्रं थाशानना न स्यात्तथा निविष्टः, रत्नवती राज्यपि स्त्रीवृंदांतःस्था गुरुन्नत्वा यथास्थानं निविष्टा. इति सजायां नरनारीनरेश्वरादिपूरितायां गुरुभिर्देशना चक्रे. यथा-पूया जिणाणं गुरुनत्तिसारा । सवसु जीवेसु दयापहाणं ॥ सत्ती दाणं गिहमागयाणं । एसो हि धम्मो सुहसिबिहेक ॥ ३० ॥ अथ राजा याक्नुकस्वरूपं प्रष्टुकामस्तावत्तूर्यरवोऽनृत्, जने पश्यति तत्रत्यधनश्रेष्टिपुत्री श्रीनाम्नी सु. खासनस्था सखीनिः दणे दाणे चंदनजलकदलीदलपवनैरुपचर्यमाणा तत्रागता. सुखासनादुत्तीर्य मु. नि ववंदे. पित्रा निजोत्संगे न्यवेशि, ऊचे च हे स्वामिन्नस्यां जातायां मे राज्यमान्यता श्रीश्चानु. परमस्या यौवने किं दाहज्वरः ? मुनिरूचे-जोज्यं नोजनशक्तिश्च । रतशक्तिवरस्त्रियः ॥ विनवो दाननुक्तिश्च । नाल्पस्य तपसः फलं ॥ ३० ॥ श्रनया सम्यक्तपो नाराधि. पुरा श्रीपुरासने वने कापि वनेचर्य नृत्. एकदा सा मुनिं दृष्ट्वापृछत्कथमहमीदृग्दुःस्था ? मुनिराह, यथा-तवनियमसीलरहिया । जिणधम्मपरम्मुहामहारना ।। जीवा हवंति गणं । लोए नाणाविहदुहाणं ॥ ४०॥ जे पु. ण करंति धम्मं । पुरस्कसहस्साण मोयणसमत्थं । मणवंछियसुकाई। पावंति सयावि ते नृणं ॥ १ ॥ Page #33 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | यत नक्तं-एक रंक एक नृपति राणा । हाथ पाय सवि हंति ममाणा ॥ ये तपचरण निश्चल ना साध । रायरिहिं बहुसुहं पावर ॥ ४५ ॥ सावादीदहं किं तपः कुर्वे ? मुनिरुवाच सर्वेषु दिनेषु | नो चेत्तदा पर्वदिने निर्विकृत्याचाम्लोपवासादि तपः कार्य, यतः-थोवोवि तवो विहिणा । जिण३२ | वरजणिएसु पवदिवसेसु ॥ जो कुण तस्स होही । सुहसंपत्ती परभवंमि || HH ॥ तया तत्कर्तु मारब्धं, साधुना प्रासुकवारियुक्तिश्चोक्ता, यथा-सावएण चानलोदगं जवोदगं तुसोदगं वा पेयमिति. यदा सामग्री न भवति तदा गोमयं गरपानीयं वा कृत्वा पेयं, न पुनः सचित्तपानीयं पेयमिति. सा शुरूं तपः करोति, परं प्रासुकनीरेऽलसा भवति. कदाचिदुष्णोदके मे न रुचिः. शीतलवारिविना मे न सौख्यमिति ध्यायति. कदाचिदट्पवेलं वा वेलातीतं पिबति. एवं तपः कृत्वा मृत्वा सेयं त्वत्सुता जाता, यसौ भाग्यवती सौजाग्यवती च. किंत्वप्रासुकजलपानेन शरीरे दाहज्वरो नवति, संप्रत्यपि यदि प्रासुकं जलं पिबति तर्हि शनैः शनैस्तापः शमिष्यति. सापि पूर्वभवदुःकृतं निंदती स्नानपानादिषु प्रासुकं जलमेव गृह्णाति, तदैव प्रासुकजलेन शीतलांगा साभवत. तद्दीश्य जना अपि प्रासुकजले सादरा अभवन. अय यावन्नृपः शुकस्वरूपं पृवति तावदकम्माखाखेटकभृत्खे. Page #34 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | चरः सन्नार्यस्तत्र रद रक्षेति ब्रुवन्नागात्. तदा राजाह मानर्मानः ? खगोऽवदत्पश्य ? व्योग्नि शत्रु नाम रन्येति, त्वमेनां मत्प्रियां दाणं रद ? यावदहं तं शत्रु हन्मि. यतः-पिता रदति कौमार्ये । यौव ने दयितः पुनः ॥ पुत्रो रदति वार्धक्ये । न स्त्री स्वातंत्र्यमहति ॥ १४ ॥ परं-खटिका खंडिका चैव । नारी वापि तथैव च ॥ परहस्तगता प्रायो । धृष्टस्पृष्टैव लन्यते ॥ ४५ ॥ इति न्यायान मे विश्वासस्त्वयि, स्वं प्रत्ययं देहि ? राझोक्तं-विश्वस्तं ये विनिम्नति । स्वामिनं वा नराधमाः ॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। ४६ ॥ धर्मादरं प्रदातारं । स्वं मन्यते न ये गुरुं । ते. षां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। ४ ।। दुर्लनं संयमं प्राप्य । ये त्यति नराधमाः॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। ४ । अदुष्टां पतितां नार्या । ये त्यति विना व्रतं ॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ।। भए । वियोजयंति ये बालान् । गवां स्त्री. णां ग्रहेण वा ॥ तेषां पापेन लिप्येऽहं । यदि गृह्णामि ते प्रियां ॥ २०॥ खगः प्राहैतानि महापापानि नवंति. परं शृणु ?-ये कुर्वति महारंनं । श्रीमत्पर्वदिनेष्वपि ॥ तेषां पापेन लिप्येऽहं । य. | दि गृह्णामि ते प्रियां ।। ११ ॥ यद्येनं शपथं करोषि तदाहं मन्ये, नान्यथा. अथवा किमधुना ज. Page #35 -------------------------------------------------------------------------- ________________ Scanned by CamScanner न रत्र. | दिपतेन ? प्रथमं शत्रु इन्मि, राज्ञा तत्प्रतिपन्नं. स स्वकांतां तत्पार्श्व मुक्त्वा वैरिणा योधु लमः, या वदाजा चिंतयति कथमेपा नवयौवनमदप्रसरपूरितसर्वागी रदणीया ? यतः-शास्त्रं सुनिश्चितधिया | परिचिंतनीय-माराधितोऽपि नृपतिः परिशंकनीयः ॥ स्वात्मीकृतापि युवती परिरदाणीया | शाने | नृपे च युवतौ च कुतः स्थिरत्वं ।। ५ ।। तथापि निजधवलगृहे मुंचामीति चिंतयन् गुरुत्रत्वोत्तस्थी राजा, तावदेको हस्तश्चिन्नोऽपतत्पृथिव्यां, खेचर्योक्तं हा मम नाथस्य हस्तश्छिन्नः, राजाह कथं ? | साह पश्य कालांकितः ? तावत्पृथक् पृथदंगसहितं सखर्क शिरोऽपि पपात, सा खेचर्यपि तदीय हा हा प्रिय प्रियेति जल्पंती भृशं रुरोद, यथा-हा नाह पाणवजह । हा वणव्यवस्यिसंजु त्त ॥ हा वीरपुरिससेहर । कह जायं एरिसं तु ॥ ५३ ।। एयारिसिं अवत्थं । तुमंमि पत्तमि पा. पापियतमे ॥ अगावि जीवामि अहं । निठुरनाव नरियंगी ॥ १४ ॥ मह कंतह दो दोसडा । अवर मऊषि सियाल । दिङतां नं जार। फुऊतई करवाल ॥ ११॥ इति चिरं रुदित्वा नृपः मनिं ययाचे. नृपेण जनेन वार्यमाणापि चितां प्रदक्षिणायित्वोचे-पवन मुणे एक वत्तमी । हि. व इन होसुगर । तिणि दिसि तवं नडीजे । जिणिं दिसिइं भरतार ।। १६ ।। मा चितां कि Page #36 -------------------------------------------------------------------------- ________________ चरित्रं रत्न | वेश, सशोको जनो यावत्तिष्टति तावदागानिकासी खेचरः, स क्षिप्रं नृपं प्रणम्याद हे राजंस्त्वत्प्रसादाज्जितो वैरी, मम प्रियामर्पय ? तत् श्रुत्वा राजा किमिदमिति चिंतयन्न वक्ति, तदा खेचरेणोक्तं- त्वत्तुल्या व्यपि नृपालाः । पालयंति न संगरं ।। रसा रसातलं यातु । रविः पततु वा जु३५ वि ॥ ९७ ॥ राज्ञोक्तं जो न सा तु चितायां प्रविश्य मृनास्ति तदा सोऽपि विलो दिशो विलोकयन् जनेषु साश्रुषु चितापार्श्वे गत्वाचे हा प्रिये त्वं क्वासि ? तदा चिताया हा प्राणेशावास्मीति शब्दोऽनुत् सोऽपि मम प्रियात्रास्तीति वदन्नपतच्चितां जनो नृपश्च दा हेति करोति, तावन्न चिता न खगः, किंतु सदस्रफणभृहरडः पद्मावती च. तौ मुनिं नत्वा निषणौ नृपमुचतुर्हे पौल ! पदिनं पालयेः, यदपालनात्वत्पितामदावावामष्टवान् भ्रांतौ, जने साश्चर्ये नृपोऽवकथमहं पौत्रः ? युवां च पितामहौ ? तदाद नागेंद्रोत्रैव पुरे पुरंदरो राजा, तस्य सुंदरी राझी, तौ गुरूपदेशात् श्रीपर्वदिनं पालयतः, तौ चापुत्रौ स्तः पथैकदा पुरोहितेनोक्तं- विना स्तंनं यथा गेहं । यथा देहं विनात्मतां ॥ तरुर्यथा विना मुलं । विना पुत्रं कुलं पतेत || १८ || राजावदद्दैवाधीनमिदं. मोऽवक्तथाप्युपाया बहवः संति. एकमुपाय महमपि वेझि देव्याद वंद तं ? सोऽवकृष्णाष्टम्याममावास्याया Scanned by CamScanner Page #37 -------------------------------------------------------------------------- ________________ Scanned by CamScanner चस्त्रिं रत्न० | माषणमासी नरस्त्रियोः कृष्णतिलकुटिं भुंजानयोः पुत्रो शीघमेव भवति. आम्नायश्चायं-सायं ति. | लकुट्टिोक्तव्या, निशीथे कांता च. ताभ्यामन्योन्यं वीक्ष्य तन्मतं कृतं. यतः—पाएण एस जीवो। मित्यागुष्ठाणसायरो हो । नायर सञ्चधम्मं । परनवयभामजोगेण ॥ ५५ ॥ यउक्तं-स्वेना. ३६ | साररुचिर्जीवों । बलात्सारे प्रवर्त्यते ।। तृणमत्ति स्वयं वाजी । घृतमन्येन पाय्यते ॥ ६० ॥ लुप्तमेवं श्रीपर्वदिनसुकृतं, पुत्रोऽपि नात्, हस्ते दग्धे, पृथुकोऽपि गतः. अन्यदा तान्यां कश्चित्साधुः पृष्टः, तदा मुनिरूचे यदि पापानुष्टानात्पुत्रो भवति तदा सर्वस्यापि स्यात्, परं पुण्यादेव भवनि, तच्च जि. ना_दि, जिनार्चाफलं यथा-पुत्रं प्रसूते कमलां करोति । राज्यं विधत्ते तनुते च रूपं ॥ प्रमार्टि दुःखं दुरितं च हेति । जिनेंद्रपूजा कुलकामधेनुः ।। ६१ ॥ ततस्ता सामायिकदेवा दयादिधर्मे त. त्परौ जाती, जातः पुत्रो धर्मशेखरनामा, हे राजेस्तत्पुत्रस्त्वमसि. अथ तो काले तदनालोच्य मृतावजामेषो जाती, ततोऽपि शुनीश्वानौ, गर्तासूकरौ, गोवृषौ, हंसीहंसौ, मृगीमृगौ. सप्तमनवे तो नं. दनवने जातौ शुकीशुकौ, बाल्ये खगेन धृती, स्वर्णपंजरे दिप्तौ च. शुक यत्तव पठनव्यसनं । स | न गुणः किंतु गुणाभासः ॥ जातं येन तवा-मरणं शरणं पंजरावासः ॥ ३२ ॥ तेन पावितौ तौ, . Page #38 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | तो विना स दाणं न तिष्टति, कल्येऽस्यैव पुरस्योद्यानं क्रीया समेतो मुनि वीदयानंसीत, तदा मु. म निस्तस्य कथयति-सबंदचारि एयं । केण निमित्तण मिहुणयं उवियं ॥ संकडपंजरवासे । निरंतरं दुकजणयंमि ॥ ६३ ॥ यत नक्तं-जो ठवर अन्नजीवे । धरिकणं विविह दुकजामि ।। अन्ननवे सो होही । नाणादुकेहिं संजुत्तो ॥ ६४ ॥ इत्यादियुक्त्या तं प्रबोध्य शुकशुकावमोचयत्, तो व्योनोड्डीना त्वत्सौधोपरि प्राप्ती, गतेरनन्यासारिखन्नौ. स्नेहस्वानाव्यात्तव सराझीकस्य करेऽस्थातां. शमश्यादि वदंतौ स्वसौधं च पश्यतो जातिस्मृतेर्मूर्जितो, त्वया राझ्या च कृपया तत्कणे नमस्कारोऽपाठि, दैवात्तदैवायुः पूर्ण, तूर्ण तो मृतौ, तत्प्रभावादावां धरणेऽप्रद्मावती जातो, स्नेहाउपकारि त्वाच स्ववृत्तझप्त्या धर्मस्थैर्यायाश्चर्य दर्शयित्वात्रायातो, हे वत्स धर्मेऽप्रमाद्यमित्युक्त्वा गुरुन्नत्वा तो स्वस्थानं गतो. यंतरे गोयमो भण भयवं संपर्यपि सो चेव नागराया ? जयवया जाणियं गो. यमा ! नो इणमछे समढे सो धजहन्नुक्कोसेणं थानएण चुयो संपयं भयवया पासेणं बोहियो नागराया. अथ राजावि मंत्रिणा राझ्या च सह द्वादशधा धर्म प्रतिपद्य गुरूणां विझपयति, नगव न ! मया नित्यं प्रासुकमेव वारि पेयं, श्रीपर्वतिथौ पौषधः कार्य एव, द्वे एव सच्चित्ते गृहीतव्ये, दी. । Page #39 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | नदुःस्थानां चानदानं दातव्यं, यतः-बार्तेषु दीनेषु दयान्वितेषु । यत् श्रच्या स्वपमपि प्रदत्तं ।। । चमि तत्सर्वकामान विदधाति राज-न लन्यते यनिनां प्रदत्तं ॥ ६५ ॥ गुरुभिरपि चणितं-गिह्नि जाए जो नियमो । गुरुपयमूलंमि सवसत्तीए ।। पालिका सो नियमा । जश् ता सवं सुहं हो। ॥ ६६ ॥ इत्यादि श्रुत्वा विशेषनियमांश्च लात्वा मुनीनत्वा स्वपुरमगात, गुखोऽन्यत्रागुः. ते त्रयो ऽपि सम्यग्धर्म कुर्वति. अन्येामंत्री स्वयं स्वप्ने खरयुक्तरथस्थं वीक्ष्य प्रबुछः स्वायुस्त्रुटितं ज्ञात्वा राझोऽप्युक्त्वानशनाराधनादिपूर्वकं परलोकं प्राप, नृपोऽपि तन्नुचं कृत्वा तत्सुतं सहस्रबुझिनामकं तत्प. दे न्यस्य गतशोकोऽस्तोकप्रेम्णा प्रियया सह प्राज्यं राज्यं धर्म च करोति. अन्यदा चतुर्दशीदिने राजा पौषधिक इति सामंतैरपि पौषधिकैरेव सभा पूर्णा, तदा दमापो धर्मकथां करोति, यथा-पू. था जिणिंदाण सुसाहुसेवा । रई य सामाश्यपोसहेसु ।। सुपत्तदाणं सुगुणाणुरायो । कसायचायो सिवसुकमग्गो ।। ६३ ।। दिणे दिणे कंचणलकदाणं । जं हो पुन्नं तु करितयस्स ।। तत्तो य सामाश्यकारयस्स । हवेश् यहियं मुणिणो वयंति ॥ ६७ ॥ जो मेरुगिरिसमाणं । रासिं कणयम्स देश अणुवरयं ॥ ज होश तस्स पुत्रं । तत्तो पोसहवए अहियं ।। ६ए। तावाशश्वरः कश्चित्पर्पदं Page #40 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न | तत्वासन्नीनयेति राज्ञे व्यजिझपत् हे स्वामिन् ! कलिंगदेशेशस्तवोपरि सन्नोति, तस्य सैन्यं नि. चमि यदस्ति, राजाख्यदद्य पर्वदिनमस्ति, राजकथा न कार्येव. यतः-सामाश्यंमि न कए । अहवा पो. सहवयंमि जिणचवणे ॥ जो पावकहं पकर । सो धम्म विराहगो जीवो ।। ७०॥ तत् श्रुत्वा स दु. | रेऽनृत, जने साशंके प्रतोदयां बुंवादद्यथा धावत धावत दत्रियाः ! शत्रुनिनुपहया सरसि वारि पा. तुं गता गृहीताः, सैन्यमेति पुरोपरीति श्रुत्वा केऽपि कातराः पौषधं पारयित्वा केचिदपारयित्वैव त्यक्तमुखपोतिकादिधर्मोपकरणास्त्वरया स्खलंतो निर्ययुः. राजा तु तन्न वेत्तीव चिंतयति-धन्नाणवि ते धन्ना । पुरिसा निस्सीमसत्तसंजुत्ता ।। जे विसमसंकडेसुवि । पमियावि चयंति नो धम्मं ।। ११ । सो धन्नो महराया । सत्तुग्घनरेसरेण कवडेणं । मारितोवि तया । मणसावि न चेव परिकुवियो ॥७॥ अस्साहस्थी रिकी । नारीयो वा असासयं सत्वं । कुच्चिय जिणधम्मो । नवंमि सारो शनिच्चोया ॥ १३ ॥ पुनर्बुवाकृद्भिक्तं कीदृगयं निःसत्वो राजा योऽद्यापि न निर्याति. वयं शत्रुसैन्यं पश्यामः. सामं तैरूचे स्वामिन विरूपं दृश्यते, हयास्ताव:ता एव, अन्यदपि याता, परं हयहरणं दत्रियाणामाजन्मकलंकनिमित्तं, यतः-नियजणवयस्स नंगं । हयहरणं वा कलत्तहरणं वा ॥ ते Page #41 -------------------------------------------------------------------------- ________________ न० चरित्रं ४० धन्ना निववसदा । जीवंता जे न विनंति ॥ ७४ ॥ ततो राजाद - दयाः कस्य गजाः कस्य । कस्य देशोऽथवा पुरं ॥ बीरूपमिदं सर्वमात्मीयो धर्म एव हि ॥ १५ ॥ इति नृपे स्थिरे क्षणात्पुरं शांतं जातं, यतः - व्यवहर५ दुरियरासिं । देइ तहा जयसिरिं च रायाणं || सम्मं जिणिदधम्मो । तिविहं तिविण चिन्नो || ७६ ॥ ततः सर्वे सामंतादयो लज्जावनता धर्मोपकरणानि गृहीत्वा राज्ञः समीपे 'तस्थुः एवं पौषधं शुद्धं निर्वाह्य द्वितीयेऽह्नि कृतपारणः समं मं विजिरालोच्य कलिंगदेशप्रति महासैन्यैः प्रतस्थे, गृहे राज्ञी पुण्यतत्परास्थात, तया चाष्टम्यां पौषधश्चक्रे, दिनमतिक्रम्य रात्रौ कृतावश्यका स्वाध्यायं पठती यावत्तिष्टति तावत्स्वं पतिं पुरः पश्यति किमिदमिति ध्यायंती चिंतापराजवत्, तदा सोऽवकिं ध्यायसि ? पश्य त्वया सह रंतुं सैन्यादागतं स्वं पतिं ? देव्याह दादा पर्वतिथौ सर्वपौषधत्र ते कथं ब्रह्मनंगः क्रियते ? यतः - एवं लोयविरुद्धं । जि वयि करे जो पावं || मुयि जिवणे ं । को ए विसेसो दव तस्स ॥ 99 ॥ ततो राजाहकुलस्त्रीणां पतिः पूज्यः । पतिर्देवः पतिर्गुरुः । तस्यादेशे न तत्कार्या | पुण्यपापविचारणा || १८ || देव्याद - पुत न मित्त कलत्तपहु । न हु वल्लह भरतार || नरइ परंतां जीवडां । रकइ धम्मविचार Scanned by CamScanner Page #42 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रव० । ॥ ४० ॥ राजा प्राद प्रिये कयं श्लयं स्नेहं करोपि? यतः-नास्वान वेषः काठावांम्नव वचनविधि विलामोऽपि वक्रः । सौम्यम्पों गुरुश्च स्तनकलशनरो ह्यष्टमीचंघमालः ।। मंदो हामम्तमःश्रीव नचिकुरचयः सुवां त्वं च केतुः । सेवामेवंविधास्ते विदधति दयिते रद कामग्रहान्मां ।। ७० || मा तु तंप्रत्येदतेऽपि न, राजा पुनराह तर्हि त्वदुपर्यहं हितीयां क-यां परिणेप्यामि. त्वया मह वश्याम्यपिन. तदा राक्यवदत्-लमंति विनला भोगा । लप्नंति मुरमंपया || लग्नंति पुनमित्नाणि । एगो धम्मो न लप्न५ ।। ७१ । सोऽदृष्टोऽनृत्. थय मा चिंतयति किमिदमिजालं सत्यं वेति वि. चिंत्य दणं निद्रामुम्बमनुन्य धर्मजागरिकां करोति, यथा-सारिमहनधया । नमणिका मुंदरी महानागा ।। मष्टिमहम्मं वरिमा । विहीयो जिए तवो परमो ॥ ७२|| मा जयन जणयपुनी। द. समुहवयणेहिं सीलमंनाहो । जीप गयो न मेयं । मंकडपडिवि योपि ॥ || एवं शुद्धं पो. पषमागण्य प्रातःकृत्यं विधाय पारितपोपधा जिनपूजासायमिक्वात्माट्यदीनदानादिधर्ममार्ग प्रकाय्य सुपात्रदानं दत्वा मा पारणकं करोति, मा स्वस्थैव धर्म करोनि मदा, पुनरपि नयागामिन्यां चतुर्द यां पोपर्व कृते तत्रत्यमांडलिकमकरध्वजेनोद्य तस्याः मुता मायं समेताह हे मातस्तावद गृहे न Page #43 -------------------------------------------------------------------------- ________________ रत्न० चरित्रं ४ तातः परिणेतुं चलिष्यति च मे देवरः प्रातः स्नानशीर्षग्रथनादिसामग्री में कारय ? सावगद्याहं न करोमि न कारयामि, यतः - गदिऊण पोसवयं । सावऊं जो करे मूढपा || सो देवतिरिय मस्साणं । कुत्थियजोणिं लद नृणं ॥ ८४ ॥ सा रोषं कृत्वा रुदती पश्चाद्ययौ, न पुना स्ववया सावद्यवार्तापि कृता, नारीणां पुत्रेन्योऽपि पुत्रीणामुपर्यधिकः स्नेहः यतः - नारीणं पुण धृया । पुतेहिं तोवि वल्लदा यदियं ॥ जामाया पूश्कइ । न वह पूश्र जम्हा || ८५ ॥ प्रातरमावास्यायां राझ्या पौषधे पारिते धवलेषु श्रूयमाणेषु त्वरमाणः समेतो जामाताद हेश्वश्रु ! पश्य ? चखितो वरः स्वसृमातृप्रभृतयो व्यग्राः संति, स्नपय मां ? सावदन्नाद्य पर्वदिने मऊनादि करोमि कारयामि वा. तदा स स्मित्वाद — थीयद् तिन्नि पियारडां । कलिकऊल सिंदूर || अन्न तिन्नि पियारडां | दूध जमाइ नूर || ८६ ।। सावदन्मोहमुदानामेतानि वल्लजानि, उत्तमजनानां पुनर्देवगुरुधर्मरूपं त्वत्रयं ज्ञानदर्शनचा स्त्रिरूपं रत्नवयं वा प्राणप्रियं नवति यतः - - देवो जिलिंदो जिरायधम्मो । जिणिदधमंमिठिया मुलिंदा || पाणप्पिए तिन्निवि हुति एए । तिलोथ्यसारे खम्बु पंडिगाणं ॥ ८१ ॥ जिदिक्विं च जिदिवाणी । जिणागमत्रयणपरायणा या । सन्नाणसम्मत्तचरित्तरूवं । स्यात्तयं वा Scanned by CamScanner Page #44 -------------------------------------------------------------------------- ________________ Scanned by CamScanner स्व. पुण याबदाई ।। 6 ॥ श्रा ममारकथा यतवन, म रष्टोऽवददद्दो कपट्यार्मिणी ? यदान्यां। न िकन्यां परिणीय वहितः शव्यं दद नदाद मकर वजो नान्यया. गतश्च मः. अथ कलिंगदेशेशं विजित्य माय मन्यमप्यागात, वशेमरो गजा दिने पायो नाअदिति गत्रिपाषध नाघांतर्गत्वाक रोत, स यावत्प्रतिक्रमणादिकियां या याने नमम्मागदि म्मग्नम्ति, तावदनि नपुग्वनिः, या याता वस्तारहारा मधिकाग करे पीटकथग गझी ग्वाती, जगी व कांत म्तोककालेनर विपर्य स्तोऽमि. व्याहतापि नाई, गजा तामेदातेपि न. पुनः माह-प्राणनाय यज ध्यानं । किं ध्याने न तवाधुना ।। ध्याने वि वर्तत वेला । नाति सर्वत्र शोभते || 6 || गजाहाय पर्यदिनमम्नि, कृतपीपयोऽस्म्यहं, विषयकथा त्वया न कार्या. बदागमनमप्यत्र न युक्तं. किं न वेमि ? यत न. तं-अयमुद्रास्तं पापं । ट्यते जिनमुप्या। जिनमुत्रास्तं पापं । वज्रतपो नवेद धृ || || क्यानि कृतं पापं । मुच्यते पर्ववामरे । पहिनि कृतं पापं । वज्रलेपो नवेद ध्रुवं ।। ७१ | माह सर्व वेद्मि, परं कारणं मदनपरवशतेव. यत नतं-तपन्नावऊपम्नत्त्व-नावमविवाणा ।। यात्रज्ज्वलति नांगेषु । हतः पंचेषुपावकः ॥ ९ ॥ ततो राजाह-धन्नो दमरहपुनो। नरहो नामेण मंड Page #45 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० लाहिवई ॥ जो जुवश्सेवि न । खोहियो विविद विनवंमि ॥ ए३ ॥ एवं ध्यात्वा स कायोत्सर्गे बस स्थितः. ततः सा-कामविसयगिठा । खोनेश निवं विरूवरूवेहिं ।। सुरसेबुव्व परं नो । निमेसमि तंपि सो खुहियो । ए४ ॥ अथवा प्राणेश ! ज्ञातं तेऽपि वृत्तं. त्वमन्यस्यां युक्त्यां रक्तोऽसि, मदुः ४४ | तं चेन्न मन्यसे तदा पश्य मत्कृतं प्रातरित्युक्त्वा सा गता. पोऽपि भवभावनां विनावयन् विनावरीं व्यतिक्रम्य रजन्यां विभातायां प्रभाते कृतप्राभातिकृत्यो नभः प्रत्नाकरमिव सभामभासयत्, तावदनदंतःपुरांतस्तुमुलो राझी याति यातीति. राशि सन्येषु चोन्नेत्रेषु रत्नस्वर्णभृतां रक्तकरभीमारूढा कस्यापि यूनो नरस्य वामांगस्था मदुक्तं न कृतं तत्पश्य मत्कृतमिति नृपंप्रति वदंती सा पुरतश्वचाल. राजा विचारयति-धिग् नारीः कृत्रिमस्नेहा । यासां कोऽपि न वसनः ।। किंतु कामविमूढा. नां । विषया एव वल्लानाः ॥ ५५॥ अनया किं कार्य ? परं जनापवाद इति ससैन्यः पृष्टतो निर. गात्, पुरो गइन् पश्यत्यरण्यं, न सैन्यं दृश्यते, देव्याः करभी क्वापि दूरे काप्यासन्ने चेदयते, राझो हयस्तृषितो न चचाल, पानीयं वीक्ष्य तं पातुमुत्ततार, स वाजी मृतः, अहो देवस्यावसरो न या तीति ध्यायन मध्याह्ने सूर्यकरैस्तप्तोऽवक- परपुरुषादिव सवितुः । संप्रति जीताः कराग्रसंस्पर्शात ॥ । Page #46 -------------------------------------------------------------------------- ________________ रत्न० | कुलवध्व श्व सलकाः । प्रविशति गृहोदरं गयाः ॥ ९६ ॥ न तु मत्प्रिया एवं कुतृषातुरो याति चरित्रं तावदाम्रफल इस्तः कोऽपि द्विजस्तमुवाच नृपोषित इव क्षुधितोऽसि, लाहि फलानि ? राजाद नादमप्रत्याख्यान स्तिष्टामि, फलादनादनु वारि विना कथमाचाम्यामि ? तावदन्यः श्रवऊल करपा - ४५ वो हि यागात् पित्र पय इति ब्रुवन्, राजाढ नाहं सच्चित्तं वारि पिवामि कदाचिदपि, ताभ्यामुक्तं मूर्ख ! प्राणायास्यंति. राजाह - धनं यातु गृहं यातु । यांतु प्राणाः प्रियान्विताः ॥ साभिग्रहं पर्व - दिनं । जातु चिन्नैव यातु मे ॥ ५१ ॥ यपि च-गहिऊण पवनियमे । जो मंजेश नियपमाय दोसेणं || सो दुख्कसदस्सनरियं । पावर तिरियत्तणं बहुदा ॥ ७८ ॥ पुनस्तान्यामुक्तं त्वं व प्रस्थितोऽसि ? राजाद कापि दृष्टा करभी ? ताभ्यामृचेऽग्रे याति तत उत्तीर्य नृमिथुनं वृक्षमूचे स्नेहाला पं कुर्वदस्ति, चेत्कार्यं तत्तत्र याहि ? इति श्रुत्वा लज्जयावनतमूर्धा नृपश्चिंतयत्यदोऽतीव गहनं स्त्रीच स्त्रिं, यतः - जे निम्मलबुद्दिधरा । जाएंति खणेण सङ्घसत्थाई ॥ तेवि महिला चरियं । नानुं तीरंति नो कश्या ॥ २०० ॥ जा जाएइ जिवयां । कुइ तदा विविहिधम्मकिञ्चाई ॥ सावि हु विसयपसत्ता । मुंबइ लऊंपि धम्मंपि ॥ १ ॥ तहावि मा दुग्गश्गमणं भवनत्ति गंतृण एवं पडिवो Scanned by CamScanner Page #47 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | हेमि. यतः-जो अन्नं पावरयं । पमिबोहर सुब्धम्मबुछीए ॥ तस्स पुण बोहिलानो । सुलहो हु. नही ज्जा परनवंमि ॥ २ ॥ यावदेवं विचिंत्य राजा गंतुं लमस्तावन्नारण्यं, न दिजौ, न किमपि, किंतु | खं स्वसौधांतः प्रियायुतं सिंहासनस्थं पश्यति, यावाजा संभ्रांत इतस्ततो पश्यति तावता तस्योप रि पुष्पवृष्टिं कृत्वा चलत्कुंडलो देवः कश्चित्प्रत्यदोऽभवत्. मामुपलदयसीत्युक्ते राजाह त्वं देवः, स रूपं परावृत्योचेऽथोपलदयसि ? राजावक्त्वं मतिसागरो मंत्री, परं मृतः कोऽपि न जीवतीति किमि | दं? सोऽवदत् शृणु ? अहं तव मंत्री समाधिनाग्मृत्वा ब्रह्मलोके सुरोऽभवं, अंतर्मुहूर्तपर्याप्तस्तरु णनरसदृक् स सुरः पठ्यकोस्थितो देवदेवीनिः स्तूयमानोऽनिषेकादिसनासु कृतकृत्यः सिघायतने जिनानपूजयत्. श्यंतरे गोयमो भणश् नयवं कहं जिणा पूश्या ? जिणो नण जहा रायपसे. णियोवंगे सरियाभदेवेण. तथा-वरकुसुमधूवश्यकय-फलजलनेवऊधूवदीवहिं ॥ यविहक म्महणणी । जिणपूया अठहा होय ॥३॥ यावत्स देवः सभामंझपे सिंहासने उपविष्टस्तावद्देववृंद श्रीसीमंधरस्वामिनं निनंसुं ज्ञात्वा सोऽप्यचलत्, प्रणतो भगवान सीमंधरः तस्स का जप्पत्ती ? जया णं ह नरहे कुंथुजिणो सिहो, घरतित्थंकरो बजावि न नप्पनो, एरिसे समए पुवविदेहे पु. Page #48 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न० | कलवईए विजए पुमरीगिणीए नयरीए जयवं सीमंधरो जायो, एवं सुव्वयनमिणंतरे निरूतो न | विस्साणंदो नदयपेढालजिणाणमंतरे सिन्निहा. नक्तं च-पुस्कलवईए विजए । पुवविदेहमि पुं. डरीगिणीए ॥ कुंथुयरअंतरंमि । जायो सीमंधरो भयवं ॥ ४ ॥ सुवयजिणनमिणो अं–तरं89 | मि रज्जु चश्तु निरूतो ॥ सिरिजदयदेवपेढाल-अंतरे पाविही मुकं ॥ ५॥ श्रूयतेऽपि-यदा त्र भरतक्षेत्रे । राजा दशरथोऽनवत् । तदा सीमंधरस्वामी । विदेहे व्रतमग्रहीत् ॥ ६॥ तेन सुरेण प्रनोर्देशनाश्रावि, दैवयोगाजिनेनापि व्याख्याने पर्वतिथिरेव वर्णिता, यथा-धम्मो जिणिंदनथियो । कायवो उत्तमेण पदिवसं ॥ जम्हा जीवाण पुणो । सुउल्लहा धम्मसामग्गी ॥७॥ज. | सबया न पारद । धम्मं काऊण सयलसुहमूलं । ता पवेसु करिङा । जिणिंदनणिएसु सवेसु ॥ ॥ धम्मस्स अठाणं । नियमा पवेसु जो कुण निचं ॥ अणवस्यं पुण काणं । जाय धम्मस्स तस्स मणो । ए॥ पवेसु कीरमाणो । धम्मो नावेण होणंतगुणो॥ धनदिणविहियधम्मा-ठाणफला न पाएण ॥ १० ॥ ततः सुरेणोक्तं हे प्रभोऽस्ति कश्चित्तस्यां पर्वतिथौ दृढः ? प्र. नुराह घना जनाः संति, विशेषतो जरतक्षेत्रे रत्नशेखरो राजा तडाझी च, तो देवदैत्यैरप्यदोभ्यौ, Page #49 -------------------------------------------------------------------------- ________________ Scanned by CamScanner ख० स्वस्वामिवर्णनाकर्णनमुदितोऽहमत्रागतः, परचक्रागमादिना परीक्ष्य मिलितः मोऽई. स्वामिनौ ! - : नमि न्यौ युवां, यो जिनः प्रशंमति, यतः-सो चेव हो धम्मो। परमत्थेवि मुत्तिमुखकरो ॥ ज वी. यरायपमुहा । अणुमन्नई नत्तमा पुरिसा ।। ११ । सबोधि होइ धम्मे । निरयो पाएण सुकममयंHG | मि ॥ श्रावयपमियो कोवि हु । विरलच्चिय होइ धम्मपरो ॥१२॥ एवं तो स्तुत्वा नत्वानिबाया मपि तान्यां शृंगारं दत्वा देवो दिवं ययौ, राजापि राज्यं कुर्वन सर्वदेशजनैः श्रीपर्वदिनमपास्यत, सप्तमीत्रयोदशीसंध्यायां प्रातः पर्वेति पुरे पम्होद्घोषणापूर्वममारिमकारयत, पोषवपारणके मुश्रास्कवात्सल्यं च करोति. यतः जिणसासणस्स सारं । जीवदयानिग्गहो कसायाणं ॥ साहम्मियवबलं । नणंति मुणिणो मुणियतत्ता ॥ १३ ॥ प्रासादेस्तेन पृथ्वी मंमिता. एवमखंडितं श्रीपर्वदिनं दादशविधधर्मयुक्तं प्रतिपाव्य स प्रांत कृताराधनानशनोऽच्युतदेवलोके इंद्रमामानिकः सुरोऽन्, - ववत्यपि राझी तथैव कृतानशनेशाने देव्य नृत्. स्त्रशेखरदेवोऽपि तव तामेव वल्लभां चक्रे. श्यारे गोयमो नण भयवं ! सो सिडीं पाविही ? सामी जण गोयमा ! हेव भरहे रयणपुरे रायकुले जम्मं पाविळण जिणपासे दिवं पडिवऊिऊण ते निनिवि जीवा केवलनाणिणो मिहिंग Page #50 -------------------------------------------------------------------------- ________________ Scanned by CamScanner रत्न. | मिस्संति, सबदुकाणमंतं करिस्संति. तथो तारिसं पवदिणं पालेयत्वं, जारिसं एएहिं पालियं. जे जीचमि वा एयं कहं सोऊणं सिरिपवदिणं पडिवङति ते श्रासन्ननवा नायवा. एवं श्रीवर्धमानप्रबहून् जनान पर्वतिथिदिनपालने कृतसच्चित्तादित्यागं प्राबोधयत्. श्रीश्रेणिकनरेंऽप्रभृतयो जना हृष्टा निजस्थानं ययुः. प्रवरपि चतुस्त्रिंशदतिशयसमेतो वसुंधरां व्यहरत्. एवं जो याणाए । धम्मं पवेसु जि. णवरुद्दिठं ॥ तिगरणसुद्धं पालश् । सुरासुरेहिपि अख्खुहियो । १४ । सो लहिऊण समिहि । मणझं रयणसेहरनिव्वुव ।। पावर कमेण सिद्धिं । केवललबी वरिऊणं ॥ १५॥ जश् पसुनवंमि एवं । पदिणं पालियं कुण सुखं ॥ ता जश् मणुप्रभवंमि । पालिका जेहिं नावेण ॥ १६ ॥ ई. दपयं चक्किपयं । अहमिदपयं तहेव परमपयं ॥ ते पाति कमेणं । तिलोथलोयाण नमणिका ॥ १७ ॥ सुणिकणमेवमेयं । चरियं सिरिरयणसेहरनिवस्स ॥ पंचसु पवेसु सया । कायवो ऊऊमो धम्मे ॥ १७ ॥ एवं रयणवईए । चरियं तह रयणसेहरनिवस्म ॥ निसुणिऊतं जाय। नवि. याणं बोहिलानत्थं ॥ १५ ॥ इति श्रीपर्वतिथिदिनविचारे जगजानमनश्चमत्कारकारिणी महाप्रति वोधदायिनी श्रीमत्रशेखरनरेंद्ररत्नवतीराझीकथासंबंधरचनेयमिति. ॥ दयावर्धनविज्ञेनो-तैषा | Page #51 -------------------------------------------------------------------------- ________________ Scanned by CamScanner चस्त्रिं ख. प्रवरा कथा // समयांबुनिर्मध्या-चरित्र्यां जयताच्चिरं // 1 // ॥इति श्रीरनशेखरचरित्रं समाप्तं / / // समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् / / लब्ध्वा यदीयचरणांबुजतारसारं / स्वादबटाधरितदिव्यसुधासमूहं / / संसारकाननतटे ह्यटतालिनेव / पीतो मया प्रवरखोघरसप्रवाहः // 1 // वंदे मम गुरुं तं च / चारित्रविजयाह्वयं // परोपकारिणां धुर्य / चित्रं चारित्रमाश्रितं // 2 // युग्मं. चारित्रपूर्वा विजयान्निधाना / मुनीश्वराः सूविरस्य शिष्याः / थानंदपूर्वविजयान्निधस्य / जातास्तपागबसुनेतुरेते // 3 // था ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैनन्नास्करोदय गपखानामां गपी प्रसिक को ले.