SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रत्न० लाहिवई ॥ जो जुवश्सेवि न । खोहियो विविद विनवंमि ॥ ए३ ॥ एवं ध्यात्वा स कायोत्सर्गे बस स्थितः. ततः सा-कामविसयगिठा । खोनेश निवं विरूवरूवेहिं ।। सुरसेबुव्व परं नो । निमेसमि तंपि सो खुहियो । ए४ ॥ अथवा प्राणेश ! ज्ञातं तेऽपि वृत्तं. त्वमन्यस्यां युक्त्यां रक्तोऽसि, मदुः ४४ | तं चेन्न मन्यसे तदा पश्य मत्कृतं प्रातरित्युक्त्वा सा गता. पोऽपि भवभावनां विनावयन् विनावरीं व्यतिक्रम्य रजन्यां विभातायां प्रभाते कृतप्राभातिकृत्यो नभः प्रत्नाकरमिव सभामभासयत्, तावदनदंतःपुरांतस्तुमुलो राझी याति यातीति. राशि सन्येषु चोन्नेत्रेषु रत्नस्वर्णभृतां रक्तकरभीमारूढा कस्यापि यूनो नरस्य वामांगस्था मदुक्तं न कृतं तत्पश्य मत्कृतमिति नृपंप्रति वदंती सा पुरतश्वचाल. राजा विचारयति-धिग् नारीः कृत्रिमस्नेहा । यासां कोऽपि न वसनः ।। किंतु कामविमूढा. नां । विषया एव वल्लानाः ॥ ५५॥ अनया किं कार्य ? परं जनापवाद इति ससैन्यः पृष्टतो निर. गात्, पुरो गइन् पश्यत्यरण्यं, न सैन्यं दृश्यते, देव्याः करभी क्वापि दूरे काप्यासन्ने चेदयते, राझो हयस्तृषितो न चचाल, पानीयं वीक्ष्य तं पातुमुत्ततार, स वाजी मृतः, अहो देवस्यावसरो न या तीति ध्यायन मध्याह्ने सूर्यकरैस्तप्तोऽवक- परपुरुषादिव सवितुः । संप्रति जीताः कराग्रसंस्पर्शात ॥ ।
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy