________________
Scanned by CamScanner
रत्न० | यतः-जो जाण परदुखं । जो वा दुकस्स फेडणसमत्थो । तस्स कहिकाश् दुम्कं । किमन्नकहि । चस्त्रिं एण दुकस्स ॥ ४ ॥ परकं सुणिकणं । जो पुरिसो हो। तेण सम नावो ॥ अवहर बहन
दुखं । सो दिठो णो मए नूणं ॥ ७९ ॥ तथापि भवतां मध्यानतेजसा करकमलगृहीतमुक्ताफलवत्सकललोकस्वरूपं पश्यतां सर्वलोकमनोविश्रामस्थानानां सर्वकार्यकरणसमर्थानां च कथयामि, य. था हे सखि नाहं नरदेषिणी, किंतु वराभिलापिणी, परं मंदनाग्याहं वरं न लभे, योगिन्युवाच नरविद्याधरभृतायां धरायां किं न कोऽपि योग्यो वरः ? कन्या स्माह किं क्रियते तैर्येषु न स्निह्यते मनः, योगिन्याह क तव स्नेहः ? तया प्रोक्तं पूर्ववस्वामिनि, योगिन्योक्तं कः पूर्व नवस्वामी ? त. योक्तं श्रूयतां ?-अयोध्यासन्ने वने मृगो मृगी चान्तां मिथः स्नेहपरायणौ. अन्यदा श्रीदशरथांगजः श्रीरामदेवस्त्यक्तराज्यो गृहीतसंयमस्तत्रागात, तस्मिंस्तत्र तपस्यति सिंहव्याघा अपि शांता जा. ताः, यतः-नवसमझ तत्थ दुरियं । वयरविरोदो न हुंति केसिपि ॥ पुन्नं पसर विनलं । विहरं. ति मुणीसरो जत्थ ॥ ६ ॥ बन्यदा केनापि काष्टनारवाहकेनोक्तं हे मुने स्तोकादरेण धर्म वद ? तदा श्रीराममुनिनोक्तं-धणयो धणस्थियाणं । कामयीणं च सबकामयरो । सग्गापवग्गसंगम