________________
चरित्रं
६
रत्न० | ले ! का त्वं ? सावददत्नवेश्मस्वामिनो यदस्य सुताहं, तेनोक्तं स कास्ति ? सावदत्पातालगृहे, तेन पृष्टं तस्य को मार्गः ? तयोक्तं ज्वलद्दह्निकुंडे पतनं. इति श्रुत्वासावचिंतयन्मया तव गंतव्यं, साइसं विना न सिद्धिः, यतः - साहसीयां ली दव५ । न हु कायरपुरिसाएं || कन्नाणं कंत्रणकुंडला। अंजणं पुण होइ नयणाएं ॥ ३१ ॥ तं कां यारंनीइ । महिमंडले जस्म विवसाय ॥ जा पण सिर घुण | हरिहर विदिजमराया || ३८ ॥ यथासौ स्वशुद्विज्ञापनाय तं भृत्यं नृपपार्श्वे प्राहिणोत्, सोऽपि सर्व वृत्तांतं नृपायाचीकथत, नृपोऽपि मंत्रिणं प्रशंसयन्नाद - भवता खेखितं सत्वं । जग्यं फलतु मे पुनः || मंत्र्यपि प्रातः स्नात्वाहो सत्वमिति बालालप्यमानो वह्निकुंडेऽपतत, तत्दणं यदप्रजावाददातांगो जुत्वा पातालगृहे सिंहासनमलं त्रकार. यदोऽपि यक्षिणीयुक् प्रत्यक्षीयतामेव कन्यां ढौकनीचे, यदेणोक्तं च (चरं मार्गे पश्यतामस्माकं त्वं प्राप्तोऽसि, तस्मादेतां म म सुतां वृणु ? इति यदोणोक्ते मंत्र्याह देवास्तु निरपत्या जवंति तस्मात्कयं ते सुता ? योऽवादीत् शृण ? भुभामिनीतिलके तिलकपुरे दिवापि धनाव्यः श्रेष्टी, तस्य श्रीमती कांता कांतजक्ता. अन्यदा श्रेष्टी जयसिंहसुरिगुरुं वने समेतं श्रुत्वा तं नंतुं ययौ गुरु निर्व्याख्याने पर्व तिथिवर्णनं कृ
Scanned by CamScanner