________________
Scanned by CamScanner
रत्न | था-संसारे हयविहिणा । महिलारूवेण मंडियं पासं ॥ वनंति जाणमाणा । श्रयाणमाणाविव.
शंति ॥ शए ॥ संमोहयंति मदयंति विमवयंति । निर्ल्सयंति रमयंति विषादयंति ॥ एताः प्रवि. श्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ ३० ॥ अथ मंत्री नृपप्राणरदार्थ सप्तमासावधिं कृत्वा भृत्येनैकेन युतो दक्षिणां दिशंप्रत्यचलत, हृष्टो नृपोऽप्याशिषं ददौ, यथा-तव वमनि वर्ततां शिवं । पुनरस्तु त्वरितं समागमः ॥ अयि साधय साधयेप्सितं । स्मरणीयाः समये वयं वयं ॥ ३१ ॥ पुनरपि राजा प्राद-अरिहंता मंगलं तुझ । सिघा मंगलमुत्तमा । मंगलं साहुणो सचे । जिणिंदधम्मो व मंगलं ॥ ३ ॥ सीसं तुह थरिहंता । सिघा वयणं दियं तु थायरिथा। करजुयलमुवशाया । अवंतु मुणिणो य पयकमलं ॥ ३३ ॥ एएसिं च पभावा । सिघी कअस्स होन निबिग्घा ॥ खेमं वट्टन मग्गे । सिग्धं पुण दंसणं दिज्जा ।। ३।। सोऽपि पृथिवीं व्रमन्नन्यत्र क्वापि वने रत्नमयनवने कन्यामेकां वीदयाचिंतयत्, यथा-श्रमरी किन्नरी वेयं । खेच
री वा महीचरी ॥ केनापि कारणेना-दन्या कन्या घटेत न ॥३५ ।। राहोरहिरिपोर्नीत्या । श| शिना शेषनोगिना ।। वक्रवेणीनिजादेणी-नेत्रासौ किं शरएियता ॥ ३६ ॥ इति ध्यायन्नवग वा.