SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रत्न. | मिस्संति, सबदुकाणमंतं करिस्संति. तथो तारिसं पवदिणं पालेयत्वं, जारिसं एएहिं पालियं. जे जीचमि वा एयं कहं सोऊणं सिरिपवदिणं पडिवङति ते श्रासन्ननवा नायवा. एवं श्रीवर्धमानप्रबहून् जनान पर्वतिथिदिनपालने कृतसच्चित्तादित्यागं प्राबोधयत्. श्रीश्रेणिकनरेंऽप्रभृतयो जना हृष्टा निजस्थानं ययुः. प्रवरपि चतुस्त्रिंशदतिशयसमेतो वसुंधरां व्यहरत्. एवं जो याणाए । धम्मं पवेसु जि. णवरुद्दिठं ॥ तिगरणसुद्धं पालश् । सुरासुरेहिपि अख्खुहियो । १४ । सो लहिऊण समिहि । मणझं रयणसेहरनिव्वुव ।। पावर कमेण सिद्धिं । केवललबी वरिऊणं ॥ १५॥ जश् पसुनवंमि एवं । पदिणं पालियं कुण सुखं ॥ ता जश् मणुप्रभवंमि । पालिका जेहिं नावेण ॥ १६ ॥ ई. दपयं चक्किपयं । अहमिदपयं तहेव परमपयं ॥ ते पाति कमेणं । तिलोथलोयाण नमणिका ॥ १७ ॥ सुणिकणमेवमेयं । चरियं सिरिरयणसेहरनिवस्स ॥ पंचसु पवेसु सया । कायवो ऊऊमो धम्मे ॥ १७ ॥ एवं रयणवईए । चरियं तह रयणसेहरनिवस्म ॥ निसुणिऊतं जाय। नवि. याणं बोहिलानत्थं ॥ १५ ॥ इति श्रीपर्वतिथिदिनविचारे जगजानमनश्चमत्कारकारिणी महाप्रति वोधदायिनी श्रीमत्रशेखरनरेंद्ररत्नवतीराझीकथासंबंधरचनेयमिति. ॥ दयावर्धनविज्ञेनो-तैषा |
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy