________________
१५
रत्न० star वैराग्यरंग प्रतिस्थापिता निजपार्श्वे कौतुकेनैव मध्याह्ने जाते योगिन्या पात्रमपूरि, नोजचरित्रं नादन्वध्यात्मविषये पृष्टा योगिनी स्माह - एक मढली पांच जणा । यो वसई चंडालो || नी कालतां न नीकलरे । तीइ की थ्यो विटालो || ६ || छायं मन एव मनोरोधे तु योगः, मनो यत्र मरुत्तत्र । मरुद्यत्र मनस्ततः । यतस्तुल्यक्रियावेता । संवीतौ दीरनीवत् ॥ ६८ ॥ यथा सिं दो गजो व्याघ्रो | नवेद्दश्यः शनैः शनैः । अन्यथा हंति यंतारं । तथा वायुरसंयतः ॥ ६५ ॥ युक्तं युक्तं त्यजेद्दायुं । युक्तं युक्तं च सेवयेत ।। युक्तं युक्तं च बभीया - देवं सिद्धिमवाप्नुयात ॥ १० ॥ रेचकाद्रेचयेायुं । पूरकाहायुपूरणं ॥ स्तंभकारस्तंभयेद्वायुं । सर्वरोगान विवर्जयेत् ॥ ७१ ॥ एवं गोष्ट्यामन्यदा सा कन्या तां योगिनीमेकांते स्माद हे योगिनि कुतस्ते यौवने वैराग्ययोगः ? सा प्राढ़ - जम्मजरामरणाणं | गणं संसार एव सवेसिं ॥ वेगस्स निमित्तं । संजोगविजोगदुदभरियो || २ || विशेषेण पुनर्दस्तिनापुरे नगरे सुरक्षत्रियस्तद्भार्या गंगा, तयोः कन्या सुमतिः, सा पितृमातृज्रातृमातुखैः पृथक् पृथग्वरेन्यो दत्ता, तदैकत्र लमे चत्वारोऽपि ते तां परि पोतुं समायाता योध्धुं लमाः परस्परं, तद् वृत्तांतं ज्ञात्वा सा जनदयं च वीक्ष्य चितां विधाय वह्निमाविशत् तद् ज्ञा
Scanned by CamScanner