________________
I
न० | श्रेष्टना स्नेहात्तस्याः पुरः सशपथं कथितं यथान्यदा श्रेष्टी जिनान्नत्वा पश्चादवले तावन्ननसो दचरित्रं तले एकस्मिन् सरोवरे पपात तेन चिंतितं हा किमेतत् ? किंतु व्यं खिलाया उपरि न पतितः ततः स सरोवरान्निर्गत्य तत्पालौ निविष्टो दध्यौ नूनं श्रेष्टिन्या कस्यापि कथितमस्ति, उक्तं च -स्त्रीषु गुह्यं जले तैलं । सुपात्रे दानमुत्तमं || शीघ्रं विस्तारमायति । प्राज्ञे शास्त्रं तथैव च ॥ ४५ ॥ तथा - दुर्जनानां नरेंद्राणां । नारीणां विलसद्मनां ॥ विश्वासो नैव कर्तव्यः । कुगुरूणां विवेकिना ।। ४६ ।। स्त्रीणां गुह्यं न वक्तव्यं । प्राणैः कंठगतैरपि || नीयते पक्षिराजेन । पुंडरीको यथा फणी ॥ ४७ ॥ तत्कथा चैवं पुंडरीकनागो गरुडात त्रस्तः क्वापि कुर्कुरग्रामे कामपि स्त्रियं जायें कृत्वा ग तान् पाउयं स्तिष्टति विप्रवेषेण अन्यदा तेन स्वस्वरूपं तस्या छाये कथितं. साप्यहं पुंडरीकनागवल्लभेति जलदारिणीन्य प्रात्मानं प्रशंसयामास, तावता गरुडोऽपि तत् श्रुत्वा चटकरूपेण तद्भार्याया घटस्योपरि चटित एव तद्गृहं ययौ. गरुडरूपेण च तं गृहीत्वा पत्न्यां पश्यं त्यामचलत्. पुंमरीकः स्त्रीणां गुह्यं न वक्तव्यमिति श्लोकं पपाठ, गरुडेनापि खपदभित्तौ लिखित्वा स श्लोकः शिक्षितः त तस्तनार्यया प्रोक्तं धिग्गुरुं भद्दायसि ? ततो गरुमेन लऊया पुंडरीको मुक्तः स्वस्थोऽजनि इत्यादि
Scanned by CamScanner