________________
Scanned by CamScanner
रत्न० | घोषसूरिरागात, श्रेष्टी कांतापुत्रीयुक्तं नंतुं ययौ, देशनायां केवलिना सकलकल्याणकुलगवनं धर्मः नामि प्रकाशितः, यया-धम्मेण रूवरिछी । धम्मेण नरामरिंदवरकामा ।। धम्मेण मुकमुकं । तम्हा घ.
म्मायरं कुणद ।। ४ए ॥ तथा धर्मानुजावतो जीवानां वैमानिकादिदेवेषु गतिर्नवति, यथा-यु गलिन ईशानांतदेवेषु यांति, संमूढजतिर्यचो व्यंतरभवनपतिषु. विषभदाणवह्निज्वलनकूपपतनर ज्जुग्रहणकुत्तममृता व्यंतरेषु, बालतपःकृतो बहुरुषोऽसुरेषु, तपसा ज्योतिष्केषु, परिवाजका ब्रह्मलो. के, पंचेंख्यितिर्यचः सहस्रारे. श्रावका अच्युते. यतिलिंगी मिथ्यादृग्यैवेयकेषु, जिनवचनमश्रद्दधा नो मिथ्याहग्ज्ञेयः, पयमकरंपि श्कं । जो नरो एय सुत्तनिहिं । सेसं रोयतोवि ह । मित्थादिठ्ठी जमालिच ॥ ५० ॥ अत्र जमालिदृष्टांतः स्वधिया वाच्यः, उद्मस्थसाधुः सर्वार्थसिछौ. केवली सिछौ च. एषोत्कृष्टा गतिः, जघन्यतः सा श्राधसाध्वोः सौधर्म इत्यादि. अत्रांतरे श्रेष्टिना स्वगतिः पृटा, मुनिरूचे त्वं व्यंतरेषु यदो जावी, तव प्रिया च यक्षिणी भविष्यति. तेनोक्तं हा मुने ! सम्यग्धर्मकृतो मम किमिदं फलं ? मुनिरूचे पर्वतिथिषु नियमनंगात्त्वयेदमायुर्वकं. तत् श्रुत्वा श्रेष्टी खं भृशं | निनिंद. केवब्यूचे-विसयासत्ता जीवा । लहंति नरनस्यतिरियदुकाई ॥ विसयविसमोहियाणं ।।