SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner चस्त्रिं रत्न० | विविंबेण विणा को । हरिनं सक्के तिमिरजरं ॥ ५ ॥ हा दैवेन बुधिनिधिर्म मंत्र्यपि हतः, हा मंत्रिस्त्वं कासि ? यथा सूर्य विना ध्वांत-दुनिदैर्जलदं विना ॥ दुःखैस्तथानितोऽहं । त्वां वि| ना मतिसागर ॥ ६॥ एहि मंत्रिन्निति वदत्येव नृपे योगिनीरूपं त्यक्त्वा जातो मतिसामरो मंत्री, हृष्टो नृपः, जना थपि हृष्टाः, नृपेणालिंग्य स सर्व वृत्तांतं पृष्टः, नक्तं च-अन्नन्नदद्वालिंगण-पिलणसंजायतमिव सवं ।। सुचिरं वियोगजणियं । दुवं दियया नभठं ।। ७ ॥ ततो मंत्री राजानं प्रणम्य रत्नवत्यर्पितहारार्पणपूर्व सर्व वृत्तमाचष्ट, तनिशम्य राजा मंत्रिणं शंसति, यथा-कस्स न ते नमणिका । केलीत्थंनोवमा महापुरिसा ।। जे थप्पणो विणासं । फलाई दिता न चिंतंति॥७॥ सवोपरोपयारं । करे नियका सिक्षणाजिरयो । निरविको नियकङो । परोवयारी हवइ धम्मो ॥ए॥ मंत्री तदैव यदासान्निध्यात्ससैन्यं राजानं सिंहलदीपेऽमुंचत्, ततस्तत्रत्यजनैरयं राजान कथ मायात इति वीदयमाणः कतिचिः प्रयाणैर्जयपुरोद्याने समागत्य तत्र थावासः कृतः, पौरास्तं वीदि. तुमायांति, जयसिंहदेवेनापि सत्कृतो नृपः. अन्यदा कन्यागमावसरे मंत्रिगिरा प्रासादांतर्मविणा स. हस हातेन रंतुं लमः, तावत्कन्या सखीयुताबादितसुखासनस्था प्रासाददारं प्राप्ता, प्रतीहारी स्वर्ण
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy