SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रत्न० | एवं विवादे जायमाने राझोक्तं भो मंत्रिनवलया समं को विवादः ? कार्य बहि ? ततस्तेनोक्तं हे चसि रत्नवति ! मम स्वामी पूर्ववप्रियामिति, कन्या प्राह कः पूर्वनवः ? मंत्री नृपमीदते, नृपोऽवदत्किं बहूक्तेन ? एकमेव संकेतं वच्मि, यथा-हरिणी अन्न हरिण लन । हुंता वनहमकारि ॥ कुणि पुन्निहिं हुं अवतरियो । राजा श्ण संसारि ॥ १६ ॥ इति श्रुत्वा सावि निर्नरस्नेहाऽवदत्-हरिणी अन्न हरिण लन । हुंता वनहमकारि ॥ पुचपुने राजा हुयो । हूं ते हरिणी नारी ॥ १७ ॥ ३त्युक्त्वा पटीमपसार्य तन्मुखचं स्वनेत्रचकोराभ्यां पिवंती राझापीक्ष्यमाणा सस्मितोत्सुक्यानुरागरोमांचादिसात्विकगुणैरपूरि, जगौ च हे प्राणेश ! दूरस्थोऽपि त्वं मन्मनस्येवासि. राया दळूण तयं । पु. नं लायन्नपुन्नरसरासिं । नलसिरपुवनियभव-निजरपिमानलो जायो॥ १७ ॥ अबस्यिं नरनाहो । अतुलबलामोव मंमिश्रोवि तया ॥ अबलाए पुण विद्यो । कमरकवाणेहिं तिकेहिं ॥ १५ ॥ सखीजन एतं वृत्तांतं तस्याः पित्रे न्यवेदयत्, सोऽपि तत्रागत्य तं वरं वीदय हृष्टो वक्ति- सवपयारा रिकी । लप्भ पुन्नेण जेण केणावि ।। नत्तमनरसंपत्ती-सम्मं धम्मेण जं हो ॥ २० ॥ पुत्वभवविहियसुचरिय-परिपागो एस नदयसंपत्तो । तम्हारिस सप्पुरिसा । समागया जं महावासे ॥२१॥
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy