________________
Scanned by CamScanner
चस्त्रिं
रत्न० | माषणमासी नरस्त्रियोः कृष्णतिलकुटिं भुंजानयोः पुत्रो शीघमेव भवति. आम्नायश्चायं-सायं ति.
| लकुट्टिोक्तव्या, निशीथे कांता च. ताभ्यामन्योन्यं वीक्ष्य तन्मतं कृतं. यतः—पाएण एस जीवो।
मित्यागुष्ठाणसायरो हो । नायर सञ्चधम्मं । परनवयभामजोगेण ॥ ५५ ॥ यउक्तं-स्वेना. ३६ |
साररुचिर्जीवों । बलात्सारे प्रवर्त्यते ।। तृणमत्ति स्वयं वाजी । घृतमन्येन पाय्यते ॥ ६० ॥ लुप्तमेवं श्रीपर्वदिनसुकृतं, पुत्रोऽपि नात्, हस्ते दग्धे, पृथुकोऽपि गतः. अन्यदा तान्यां कश्चित्साधुः पृष्टः, तदा मुनिरूचे यदि पापानुष्टानात्पुत्रो भवति तदा सर्वस्यापि स्यात्, परं पुण्यादेव भवनि, तच्च जि. ना_दि, जिनार्चाफलं यथा-पुत्रं प्रसूते कमलां करोति । राज्यं विधत्ते तनुते च रूपं ॥ प्रमार्टि दुःखं दुरितं च हेति । जिनेंद्रपूजा कुलकामधेनुः ।। ६१ ॥ ततस्ता सामायिकदेवा दयादिधर्मे त. त्परौ जाती, जातः पुत्रो धर्मशेखरनामा, हे राजेस्तत्पुत्रस्त्वमसि. अथ तो काले तदनालोच्य मृतावजामेषो जाती, ततोऽपि शुनीश्वानौ, गर्तासूकरौ, गोवृषौ, हंसीहंसौ, मृगीमृगौ. सप्तमनवे तो नं. दनवने जातौ शुकीशुकौ, बाल्ये खगेन धृती, स्वर्णपंजरे दिप्तौ च. शुक यत्तव पठनव्यसनं । स | न गुणः किंतु गुणाभासः ॥ जातं येन तवा-मरणं शरणं पंजरावासः ॥ ३२ ॥ तेन पावितौ तौ, .