SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चरित्रं रत्न | वेश, सशोको जनो यावत्तिष्टति तावदागानिकासी खेचरः, स क्षिप्रं नृपं प्रणम्याद हे राजंस्त्वत्प्रसादाज्जितो वैरी, मम प्रियामर्पय ? तत् श्रुत्वा राजा किमिदमिति चिंतयन्न वक्ति, तदा खेचरेणोक्तं- त्वत्तुल्या व्यपि नृपालाः । पालयंति न संगरं ।। रसा रसातलं यातु । रविः पततु वा जु३५ वि ॥ ९७ ॥ राज्ञोक्तं जो न सा तु चितायां प्रविश्य मृनास्ति तदा सोऽपि विलो दिशो विलोकयन् जनेषु साश्रुषु चितापार्श्वे गत्वाचे हा प्रिये त्वं क्वासि ? तदा चिताया हा प्राणेशावास्मीति शब्दोऽनुत् सोऽपि मम प्रियात्रास्तीति वदन्नपतच्चितां जनो नृपश्च दा हेति करोति, तावन्न चिता न खगः, किंतु सदस्रफणभृहरडः पद्मावती च. तौ मुनिं नत्वा निषणौ नृपमुचतुर्हे पौल ! पदिनं पालयेः, यदपालनात्वत्पितामदावावामष्टवान् भ्रांतौ, जने साश्चर्ये नृपोऽवकथमहं पौत्रः ? युवां च पितामहौ ? तदाद नागेंद्रोत्रैव पुरे पुरंदरो राजा, तस्य सुंदरी राझी, तौ गुरूपदेशात् श्रीपर्वदिनं पालयतः, तौ चापुत्रौ स्तः पथैकदा पुरोहितेनोक्तं- विना स्तंनं यथा गेहं । यथा देहं विनात्मतां ॥ तरुर्यथा विना मुलं । विना पुत्रं कुलं पतेत || १८ || राजावदद्दैवाधीनमिदं. मोऽवक्तथाप्युपाया बहवः संति. एकमुपाय महमपि वेझि देव्याद वंद तं ? सोऽवकृष्णाष्टम्याममावास्याया Scanned by CamScanner
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy