________________
Scanned by CamScanner
रत्न | शुकींप्रत्याह-रोचते या सपुण्यानां । पापानां या न रोचते ॥ गौरांगी वल्लभा पत्युः । सा नारी चमि मम कथ्यतां ॥ ३१ ॥ शुकी प्राह पूर्णिमा. शुको नृपमपृछत्—'ममः समुडो बेडायां' राजा नो.
त्तरं ददौ, तदा शुकोऽवदत-अगस्तिहस्तचुबुके । मातेऽधौ वाहनाकृतौ ॥ ममः समुडो वेडायामिति देवास्तदा जगुः ।। ३२ ॥ राज्ञा त्रिपदी पृष्टा-थाकाशे हरिणा यांति । वचा शुंठी हरीतकी । | थाषाढी कार्तिकी माघी । इति त्रिपदानि प्रोक्तानि. चतुर्थ पदं शुकः प्राह-तिथीः कुर्वन्न जीवति
॥ ३३ ।। नृप थाह-विहिता निर्विषा नागा । देवाः शक्तिविवर्जिताः ॥ निश्चेष्टाश्च यया सिंहाः।सा बालर्धियते करे ॥ ३४ ॥ शुक थाह-चित्रलेखिनी.' अथ शुकी राज्ञीप्रति प्राह-कि जी. वियस्स चिन्हें । का ना होश मयणरायस्स ॥ का पुष्फाण पदाणा । परिणीया किं कुणबा. | ला ॥ ३७ । सासर जा ॥ इति शमश्यादिविनोदान कुर्वतावितस्ततो वीदय शुकशुको मूर्मिती तत्करात्पतितौ, चंदनादिना सिंचितौ, तथापि मूर्ग न वलिता, नृपेण देव्या च नमस्कारे दीयमाने तो मृतौ, चंदनेन दाहः कारितः. श्मो काविति ध्यायतो नृपस्य प्रजाते जाते वनपालकेन वि. ज्ञप्तं हे स्वामिन् श्रीधर्मप्रजाचार्या वनमलंचक्रः, राजा तस्मै दानं दत्वा सांतःपुरपरीवारो गुरूनंतुम..