Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 38
________________ Scanned by CamScanner रत्न० | तो विना स दाणं न तिष्टति, कल्येऽस्यैव पुरस्योद्यानं क्रीया समेतो मुनि वीदयानंसीत, तदा मु. म निस्तस्य कथयति-सबंदचारि एयं । केण निमित्तण मिहुणयं उवियं ॥ संकडपंजरवासे । निरंतरं दुकजणयंमि ॥ ६३ ॥ यत नक्तं-जो ठवर अन्नजीवे । धरिकणं विविह दुकजामि ।। अन्ननवे सो होही । नाणादुकेहिं संजुत्तो ॥ ६४ ॥ इत्यादियुक्त्या तं प्रबोध्य शुकशुकावमोचयत्, तो व्योनोड्डीना त्वत्सौधोपरि प्राप्ती, गतेरनन्यासारिखन्नौ. स्नेहस्वानाव्यात्तव सराझीकस्य करेऽस्थातां. शमश्यादि वदंतौ स्वसौधं च पश्यतो जातिस्मृतेर्मूर्जितो, त्वया राझ्या च कृपया तत्कणे नमस्कारोऽपाठि, दैवात्तदैवायुः पूर्ण, तूर्ण तो मृतौ, तत्प्रभावादावां धरणेऽप्रद्मावती जातो, स्नेहाउपकारि त्वाच स्ववृत्तझप्त्या धर्मस्थैर्यायाश्चर्य दर्शयित्वात्रायातो, हे वत्स धर्मेऽप्रमाद्यमित्युक्त्वा गुरुन्नत्वा तो स्वस्थानं गतो. यंतरे गोयमो भण भयवं संपर्यपि सो चेव नागराया ? जयवया जाणियं गो. यमा ! नो इणमछे समढे सो धजहन्नुक्कोसेणं थानएण चुयो संपयं भयवया पासेणं बोहियो नागराया. अथ राजावि मंत्रिणा राझ्या च सह द्वादशधा धर्म प्रतिपद्य गुरूणां विझपयति, नगव न ! मया नित्यं प्रासुकमेव वारि पेयं, श्रीपर्वतिथौ पौषधः कार्य एव, द्वे एव सच्चित्ते गृहीतव्ये, दी. ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51