Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
रत्न०
चरित्रं
४
तातः परिणेतुं चलिष्यति च मे देवरः प्रातः स्नानशीर्षग्रथनादिसामग्री में कारय ? सावगद्याहं न करोमि न कारयामि, यतः - गदिऊण पोसवयं । सावऊं जो करे मूढपा || सो देवतिरिय मस्साणं । कुत्थियजोणिं लद नृणं ॥ ८४ ॥ सा रोषं कृत्वा रुदती पश्चाद्ययौ, न पुना स्ववया सावद्यवार्तापि कृता, नारीणां पुत्रेन्योऽपि पुत्रीणामुपर्यधिकः स्नेहः यतः - नारीणं पुण धृया । पुतेहिं तोवि वल्लदा यदियं ॥ जामाया पूश्कइ । न वह पूश्र जम्हा || ८५ ॥ प्रातरमावास्यायां राझ्या पौषधे पारिते धवलेषु श्रूयमाणेषु त्वरमाणः समेतो जामाताद हेश्वश्रु ! पश्य ? चखितो वरः स्वसृमातृप्रभृतयो व्यग्राः संति, स्नपय मां ? सावदन्नाद्य पर्वदिने मऊनादि करोमि कारयामि वा. तदा स स्मित्वाद — थीयद् तिन्नि पियारडां । कलिकऊल सिंदूर || अन्न तिन्नि पियारडां | दूध जमाइ नूर || ८६ ।। सावदन्मोहमुदानामेतानि वल्लजानि, उत्तमजनानां पुनर्देवगुरुधर्मरूपं त्वत्रयं ज्ञानदर्शनचा स्त्रिरूपं रत्नवयं वा प्राणप्रियं नवति यतः - - देवो जिलिंदो जिरायधम्मो । जिणिदधमंमिठिया मुलिंदा || पाणप्पिए तिन्निवि हुति एए । तिलोथ्यसारे खम्बु पंडिगाणं ॥ ८१ ॥ जिदिक्विं च जिदिवाणी । जिणागमत्रयणपरायणा या । सन्नाणसम्मत्तचरित्तरूवं । स्यात्तयं वा
Scanned by CamScanner

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51