Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 41
________________ न० चरित्रं ४० धन्ना निववसदा । जीवंता जे न विनंति ॥ ७४ ॥ ततो राजाद - दयाः कस्य गजाः कस्य । कस्य देशोऽथवा पुरं ॥ बीरूपमिदं सर्वमात्मीयो धर्म एव हि ॥ १५ ॥ इति नृपे स्थिरे क्षणात्पुरं शांतं जातं, यतः - व्यवहर५ दुरियरासिं । देइ तहा जयसिरिं च रायाणं || सम्मं जिणिदधम्मो । तिविहं तिविण चिन्नो || ७६ ॥ ततः सर्वे सामंतादयो लज्जावनता धर्मोपकरणानि गृहीत्वा राज्ञः समीपे 'तस्थुः एवं पौषधं शुद्धं निर्वाह्य द्वितीयेऽह्नि कृतपारणः समं मं विजिरालोच्य कलिंगदेशप्रति महासैन्यैः प्रतस्थे, गृहे राज्ञी पुण्यतत्परास्थात, तया चाष्टम्यां पौषधश्चक्रे, दिनमतिक्रम्य रात्रौ कृतावश्यका स्वाध्यायं पठती यावत्तिष्टति तावत्स्वं पतिं पुरः पश्यति किमिदमिति ध्यायंती चिंतापराजवत्, तदा सोऽवकिं ध्यायसि ? पश्य त्वया सह रंतुं सैन्यादागतं स्वं पतिं ? देव्याह दादा पर्वतिथौ सर्वपौषधत्र ते कथं ब्रह्मनंगः क्रियते ? यतः - एवं लोयविरुद्धं । जि वयि करे जो पावं || मुयि जिवणे ं । को ए विसेसो दव तस्स ॥ 99 ॥ ततो राजाहकुलस्त्रीणां पतिः पूज्यः । पतिर्देवः पतिर्गुरुः । तस्यादेशे न तत्कार्या | पुण्यपापविचारणा || १८ || देव्याद - पुत न मित्त कलत्तपहु । न हु वल्लह भरतार || नरइ परंतां जीवडां । रकइ धम्मविचार Scanned by CamScanner

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51