Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 39
________________ Scanned by CamScanner रत्न० | नदुःस्थानां चानदानं दातव्यं, यतः-बार्तेषु दीनेषु दयान्वितेषु । यत् श्रच्या स्वपमपि प्रदत्तं ।। । चमि तत्सर्वकामान विदधाति राज-न लन्यते यनिनां प्रदत्तं ॥ ६५ ॥ गुरुभिरपि चणितं-गिह्नि जाए जो नियमो । गुरुपयमूलंमि सवसत्तीए ।। पालिका सो नियमा । जश् ता सवं सुहं हो। ॥ ६६ ॥ इत्यादि श्रुत्वा विशेषनियमांश्च लात्वा मुनीनत्वा स्वपुरमगात, गुखोऽन्यत्रागुः. ते त्रयो ऽपि सम्यग्धर्म कुर्वति. अन्येामंत्री स्वयं स्वप्ने खरयुक्तरथस्थं वीक्ष्य प्रबुछः स्वायुस्त्रुटितं ज्ञात्वा राझोऽप्युक्त्वानशनाराधनादिपूर्वकं परलोकं प्राप, नृपोऽपि तन्नुचं कृत्वा तत्सुतं सहस्रबुझिनामकं तत्प. दे न्यस्य गतशोकोऽस्तोकप्रेम्णा प्रियया सह प्राज्यं राज्यं धर्म च करोति. अन्यदा चतुर्दशीदिने राजा पौषधिक इति सामंतैरपि पौषधिकैरेव सभा पूर्णा, तदा दमापो धर्मकथां करोति, यथा-पू. था जिणिंदाण सुसाहुसेवा । रई य सामाश्यपोसहेसु ।। सुपत्तदाणं सुगुणाणुरायो । कसायचायो सिवसुकमग्गो ।। ६३ ।। दिणे दिणे कंचणलकदाणं । जं हो पुन्नं तु करितयस्स ।। तत्तो य सामाश्यकारयस्स । हवेश् यहियं मुणिणो वयंति ॥ ६७ ॥ जो मेरुगिरिसमाणं । रासिं कणयम्स देश अणुवरयं ॥ ज होश तस्स पुत्रं । तत्तो पोसहवए अहियं ।। ६ए। तावाशश्वरः कश्चित्पर्पदं

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51