Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न | चलत् , गुरुसमीपे गत्वा राजा खबवकिरीटचामरवाहनानि राजचिह्नानि त्यक्त्वा गुरुन् ववंदे, य. चरित्रं थाशानना न स्यात्तथा निविष्टः, रत्नवती राज्यपि स्त्रीवृंदांतःस्था गुरुन्नत्वा यथास्थानं निविष्टा. इति
सजायां नरनारीनरेश्वरादिपूरितायां गुरुभिर्देशना चक्रे. यथा-पूया जिणाणं गुरुनत्तिसारा । सवसु जीवेसु दयापहाणं ॥ सत्ती दाणं गिहमागयाणं । एसो हि धम्मो सुहसिबिहेक ॥ ३० ॥ अथ राजा याक्नुकस्वरूपं प्रष्टुकामस्तावत्तूर्यरवोऽनृत्, जने पश्यति तत्रत्यधनश्रेष्टिपुत्री श्रीनाम्नी सु. खासनस्था सखीनिः दणे दाणे चंदनजलकदलीदलपवनैरुपचर्यमाणा तत्रागता. सुखासनादुत्तीर्य मु. नि ववंदे. पित्रा निजोत्संगे न्यवेशि, ऊचे च हे स्वामिन्नस्यां जातायां मे राज्यमान्यता श्रीश्चानु. परमस्या यौवने किं दाहज्वरः ? मुनिरूचे-जोज्यं नोजनशक्तिश्च । रतशक्तिवरस्त्रियः ॥ विनवो दाननुक्तिश्च । नाल्पस्य तपसः फलं ॥ ३० ॥ श्रनया सम्यक्तपो नाराधि. पुरा श्रीपुरासने वने कापि वनेचर्य नृत्. एकदा सा मुनिं दृष्ट्वापृछत्कथमहमीदृग्दुःस्था ? मुनिराह, यथा-तवनियमसीलरहिया । जिणधम्मपरम्मुहामहारना ।। जीवा हवंति गणं । लोए नाणाविहदुहाणं ॥ ४०॥ जे पु. ण करंति धम्मं । पुरस्कसहस्साण मोयणसमत्थं । मणवंछियसुकाई। पावंति सयावि ते नृणं ॥ १ ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51