Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न० | यत नक्तं-एक रंक एक नृपति राणा । हाथ पाय सवि हंति ममाणा ॥ ये तपचरण निश्चल ना साध । रायरिहिं बहुसुहं पावर ॥ ४५ ॥ सावादीदहं किं तपः कुर्वे ? मुनिरुवाच सर्वेषु दिनेषु
| नो चेत्तदा पर्वदिने निर्विकृत्याचाम्लोपवासादि तपः कार्य, यतः-थोवोवि तवो विहिणा । जिण३२ | वरजणिएसु पवदिवसेसु ॥ जो कुण तस्स होही । सुहसंपत्ती परभवंमि || HH ॥ तया तत्कर्तु
मारब्धं, साधुना प्रासुकवारियुक्तिश्चोक्ता, यथा-सावएण चानलोदगं जवोदगं तुसोदगं वा पेयमिति. यदा सामग्री न भवति तदा गोमयं गरपानीयं वा कृत्वा पेयं, न पुनः सचित्तपानीयं पेयमिति. सा शुरूं तपः करोति, परं प्रासुकनीरेऽलसा भवति. कदाचिदुष्णोदके मे न रुचिः. शीतलवारिविना मे न सौख्यमिति ध्यायति. कदाचिदट्पवेलं वा वेलातीतं पिबति. एवं तपः कृत्वा मृत्वा सेयं त्वत्सुता जाता, यसौ भाग्यवती सौजाग्यवती च. किंत्वप्रासुकजलपानेन शरीरे दाहज्वरो नवति, संप्रत्यपि यदि प्रासुकं जलं पिबति तर्हि शनैः शनैस्तापः शमिष्यति. सापि पूर्वभवदुःकृतं निंदती स्नानपानादिषु प्रासुकं जलमेव गृह्णाति, तदैव प्रासुकजलेन शीतलांगा साभवत. तद्दीश्य जना अपि प्रासुकजले सादरा अभवन. अय यावन्नृपः शुकस्वरूपं पृवति तावदकम्माखाखेटकभृत्खे.

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51