Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न० रस्थान जनान, नृपं च चितां प्रदक्षिणयंतं. अवांतरे जनैरूचे एका योगिनी ममेनि. यावत्सा पृ. । कमि च्यते तावत्कालं नृपो धार्यः, तावत्सापि समीपं समागताशिपं ददाना जनैनत्वोचे हे स्वामिनि स
| तमासावधिः पूर्णः. नृपामात्यः समेष्यति न वा ? तावता नृपोऽवदयूयं मुग्धाः, स तु वह्निकुंडे पतित्वा मृतोऽस्ति, स पुनः कुन एष्यति ? यतः-सो वह्निकुंडमझे । पडियो नाऊण कऊविसमत्तं ।। यबररसेण रसियो । कहमायस्स महाजागो ॥ १ ॥ परं हे योगिनि ! वद ? दृष्टा श्रुता वा स्त्रवती नाम्ना कापि ? योगिनी स्मारयित्वाह हुँ अस्ति सिंहलद्वीपे राजसुता स्त्रवती, तस्याश्चंडविवे मृ गं पश्यंत्या जातिरस्मर्यत, पूर्वनवे सा मृग्यासीत, मृगजीवं विना च वरं न वांगति. नृपस्तत् श्रुत्वा जाति स्मृत्वा हाता प्रिय दूरे स्थितासि, किं कुर्वेऽहं ? नड्डुीय वांनिं याति । वरमेते विहंगमाः॥ न पुनः पदहीनत्वा-पंगुप्रायः कुमानुषः ॥२॥ म कयमपि न रतिं लगते. यतः-रोगाणं प. डियासे । दिछो सबस्यविविहजोगेहिं ।। नेह रोगस्स हो । संजोगेण च पमियारो ॥ ३॥ विलापं च करोति, यथा-हा पावदेव निग्घण | महमंती सबबुद्रिगुणनिलयो || कम्हा तुमए हरियो । मह रऊसिरी थाहारो ।। ४ ।। जम्हा असङकङ । सिनश् णो मंतिणं विणा रऊ । र

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51