Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रख० | ततः स तयोः पाणिग्रहणमहोत्सवं व्यधात्. तेन करमोचनावसरे करिशतं हयपंचशतानि बहुरत्नदुः । नाम कूलवस्त्रादि दत्तं. सोऽपि रत्नवती परिणीय सुखेन निजावासं प्रत्यचालीत, तूर्यरवेण बहुजनो वीदि
| तु मिलितः, तदा केचिदंति, यथा-दीपादन्यस्मादपि । मध्यादपि जलनिधेर्दिशोऽप्यंतात् ॥ श्रा. नीय ऊटिति घट्यति । विधिरनिमतमभिमुखीनतः ॥ १२॥ केचिद्ददा धर्ममेव स्तुवंति. यथा-ध मतः सकलमंगलावली । धर्मतः सकलशर्म संपदः ॥ धर्मतः स्फुरति निर्मलं गशो । धर्म एव तदहो विधीयतां ॥ ३ ॥ श्रथ राजा कियदिनांस्तत्र सगौरवं स्थित्वा स्वपुरंप्रत्यचलत्, रत्नवत्यपि साश्रुरंखां नत्वा शिदामयाचत्, सापि तामंके कृत्वा शिरः स्पृशंती साश्रुरूचे-गता पतिगृहं वत्से । गुरूणां विनिता नवेः । कुर्यास्त्वं भोजनं भुक्ते । निद्रां सुप्ते च नर्तरि ॥ २४ ॥ नीरंगीबन्नवदना। नित्यं नीचैर्विलोचना ॥ कोकिलामधुरालापा । नवेस्त्वं श्वशुरालये ॥२५॥ ननांदप्रणतिं कुर्या । देवरेषु च गौरवं ।। थोचित्यकारिणी सर्व-परिखारेषु सर्वदा ॥ १६ ॥ इति मातृशिदां लात्वा तां नत्वा सा पत्या सदाचालीत, तत्पितावि कियंति प्रयाणकान्यनुगम्य नृपेण सबहुमानं वालितोऽवन तां सुतांप्रति प्राह-पितात्मनः पुण्यमनापदः दमा-धनं मनस्तुष्टिरथाखिलं नृपः॥ यतः परं पुत्रि

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51