Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ Scanned by CamScanner रत्न० | एवं विवादे जायमाने राझोक्तं भो मंत्रिनवलया समं को विवादः ? कार्य बहि ? ततस्तेनोक्तं हे चसि रत्नवति ! मम स्वामी पूर्ववप्रियामिति, कन्या प्राह कः पूर्वनवः ? मंत्री नृपमीदते, नृपोऽवदत्किं बहूक्तेन ? एकमेव संकेतं वच्मि, यथा-हरिणी अन्न हरिण लन । हुंता वनहमकारि ॥ कुणि पुन्निहिं हुं अवतरियो । राजा श्ण संसारि ॥ १६ ॥ इति श्रुत्वा सावि निर्नरस्नेहाऽवदत्-हरिणी अन्न हरिण लन । हुंता वनहमकारि ॥ पुचपुने राजा हुयो । हूं ते हरिणी नारी ॥ १७ ॥ ३त्युक्त्वा पटीमपसार्य तन्मुखचं स्वनेत्रचकोराभ्यां पिवंती राझापीक्ष्यमाणा सस्मितोत्सुक्यानुरागरोमांचादिसात्विकगुणैरपूरि, जगौ च हे प्राणेश ! दूरस्थोऽपि त्वं मन्मनस्येवासि. राया दळूण तयं । पु. नं लायन्नपुन्नरसरासिं । नलसिरपुवनियभव-निजरपिमानलो जायो॥ १७ ॥ अबस्यिं नरनाहो । अतुलबलामोव मंमिश्रोवि तया ॥ अबलाए पुण विद्यो । कमरकवाणेहिं तिकेहिं ॥ १५ ॥ सखीजन एतं वृत्तांतं तस्याः पित्रे न्यवेदयत्, सोऽपि तत्रागत्य तं वरं वीदय हृष्टो वक्ति- सवपयारा रिकी । लप्भ पुन्नेण जेण केणावि ।। नत्तमनरसंपत्ती-सम्मं धम्मेण जं हो ॥ २० ॥ पुत्वभवविहियसुचरिय-परिपागो एस नदयसंपत्तो । तम्हारिस सप्पुरिसा । समागया जं महावासे ॥२१॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51