Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 23
________________ Scanned by CamScanner चरित्र रत्न० | ख्योक्तं-लदमीक्रीडातमागं रतिधवलगृहं दर्पणो दिग्वधूनां । पुष्पं श्यामालतासास्त्रिवनजयिनो | मन्मथस्यातपत्रं ॥ पिंडीनृतं हरस्य स्मितममरसरिपुंडरीकं मृगांको । ज्योत्स्नापीयूषवापी जयति मि. तवृषस्तारकागोकुलस्य ।। ए॥ मयाप्यालोकि मृगांकोऽमृतं वर्षयन्नेत्रयोः, तत्रस्थं च मृगं पश्यंया अद्य कल्ये वा दृष्टोऽयमिति स्मरंत्या मे जातिस्मरणमुत्पन्नं, मूर्जिताऽहं नृमावपतं, सखीभिश्चंदनाद्यैः सचेतना कृता, ताभिः किमिदमिति पृष्टेऽसिध्यमान कार्य जल्पन मूल् नवतीति धिया नोत्तरं द दौ. यतः-जो धन्नाय सरुवं । कङ निययं असज्जमाणं च ।। साहश् परस्स एसो । केवलमुवे. यगो हो । ए३ ।। मम मृगजीवे परमः स्नेहोऽनृत्, स एव मे वरो नवत्विति निश्चिक्ये. तातो. ऽपि वरं चिंतयन्निषिकः, तत्प्राप्त्यै कामदेवमर्चयंत्यस्मि, परं तं वरं न लनामि. यतः-मएवं उयसुहलाहो । सविंदियसुहगया सरूवत्तं ॥ नीरोगया य देहे । पुन्नेण विणा न जायंति ॥ ए४ ॥ त. द्वियोगदुःख मे हृदेव वेत्ति, यतः-दिण जाइ जणवत्तडी । पुण रत्तमी न जा॥ अणुरागीश्वगुरागीया । सह जरीखनमा ॥ ५५ ॥ तथा—सखि मां सुखयति न शारदो । न शशी नांबुरुहं | न चंदनं ।। कदलीदलमारुतोऽपि न । तहिरहानलदीप्तविग्रहां ॥ ६ ॥ ततो हे सखि त्वं योगिन्यः ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51