Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
स्त्र | सि, ध्यानेन पश्य ? म मे नर्ता मिलिष्यति न वा ? योगिन्यपि ध्यानं नाटयित्वा हृष्टा प्राह हे व. नासि से ! तब मनोरथाः सिंहाः, म्तोककालादेव म त्वां मिलिष्यति. कन्याद हे मखि म कयं मिलि
प्यति ? योगिन्यपि पुनभ्यानपूर्वमाद कामदेवप्रामादे चूतं कुर्वन यम्तत्र नव प्रवेश निवारयिष्यति । स पूर्वभवस्वामी तव पाणिग्रहणं करिष्यति. इति श्रुत्वा मा हृष्टा मत। तम्य विमलमुनाहारमर्पयामास. यतः-सबिंदियसुहजण्यं । सुचापि य नाम अमयविंदुसमं ॥ हरिमरमान लहिय या । नारी किं किं न अप्प ॥ ए ॥ एवं तयोः परं प्रेमामृत. यतः-नारीजणम्स लोए । कुडिलसहावम्स अथिरहिययस्स ।। वसहनामग्गहणं । हो अमंतं वसीकरणं ।। एG || अन्यदा योगिन्याद हे वत्सेऽधुना यास्याम्यहं तीर्थानि नंतुं, न युज्यत योगिनामेकस्थाने बहु स्थातुं, यतः-मुत्तृण सयपवगं । एकं वायं करे जो पला । सो पासंडी मुढो । परमप्पाणं च पाडे। एए॥ कन्या साश्रुपातमाह-तुय विण दिण हन गमे । किम एकलडी निरधार ॥ योगिन्याह-धीरी या दि. ण थोडिले । मिलसे तुज जरतार ।। १०० ॥ रत्नवत्यपि तवैव वचनं सत्यं भवत्विनि वदंती तां व्य. सृजत. योगिन्यपि यदं स्मृत्वा दाणानपुरमगात्, तत्र पश्यति म सधुमं व्योम, वृक्षप्रासादशिख

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51