Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 20
________________ Scanned by CamScanner स्न० | त्वया स न सिध्यति, मयोक्तं प्राणानापि त्यजामि, देवी प्राद प्राणास्त्यज्यंते परं नन्न क्रियते, अहं नामि जगी तथापि कथय ? देव्याहान्यनरेण सह रमस्व ? मया कर्णी विहितो, देव्याद तदान्यनरेण | सहैकन स्थातव्यं तटपे, तेन त्वत्पतिरद्य प्रभृति वर्षशतं जीविष्यति, तन्मया प्रतिपन्नं. देवी गता, | ततस्त्वमाहूय तटपे स्थापितोऽसि. न स्पृश्याहं त्वया, यतः-गतियुगलकमेवोन्मत्तपुष्पोत्करस्य । जिनपतितनुपूजा चायवा मिपातः । विमलकुलभवानामंगनानां शरीरं । पतिकरकरजो वा सेवते सप्तजिह्वः ।। १ ।। इदं श्रुत्वा मुखे नापितः स्त्रीचरित्रं सत्यं मन्यमानः खट्वाधो निःसृत्य हा पतिव्रते धन्योऽस्मीति वदंस्तो हावपि स्कंधयोरारोप्य पटहं वादयन् मम पत्न्या वर्षशतं जीवितं वर्धित मिति हर्षतो नृत्यन स्वजनगृहेषु भ्रमति. केनापि दोण तद्भार्यास्वरूपं ज्ञात्वोक्तं प्रत्यक्षेपि कृते पापे इत्यादि,' अहमपि किं नापितसदृशास्मीत्युक्त्वा सा योगिनी तत्पुरापृथिवीं ब्रमंत्यत्रागात्, साहमेव ज्ञेया, इति स्वमतिकल्पितं स्ववृत्तं कथितं, तत् श्रुत्वा कन्याह-एसा सलाहणिका । सु. मई नामेण जोश्णी नृणं । एरिसकामगुणेसुं । जुवणसमयंमि जा विरया ॥ २॥ पुनर्योगिन्याह भद्रे त्वं कुतो नरहेषिणी ? सा निःश्वस्योचेऽस्तीयं महती कथा, परं कस्यापि कथितुं न शक्यते,

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51