Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
स्व. | जोहार । सो पुस्सिो मड़ियले विरलो ॥ १३ ॥ वृहामात्येनोक्तं शृणुत ? नज्यते वादः, येनेय. नामि मुङविता सोऽस्याः पिता, यस्तया सह जीवितः स तस्या जाता, येनास्थीनि गंगायां दिसानि - स पुत्रः येन चितास्थानं रदितं सोऽस्या नर्ता नवतु. एवं वादे नमे शुभलमे चतुर्थेन रूपचंद्राख्या | वरेण सा कन्योहोढा. ततः स वपुरं ययौ, तया भाग्यवत्या पल्या स सामान्योऽपि देशपतिर्जजे. यतः-कस्यवि वरपुनेणं । कत्यवि महिलाण पुनजोएण ॥ दुपहवि पुणेण पुणो । कत्यवि संप. जए रिछी ॥ 9 ॥ स स्नेहातां पट्टदेवी चक्रे. रूपचंडोऽन्यदा तो वामपार्धे निवेश्य गवादस्थो मातंगतंगीभ्यां गीतमगापयत्, तदा मातंगीरूपं वीदय तस्यामनुरक्तः सोचिंतयत्-जन्मस्थानं न खतु विमलं वर्णनीयो न वर्णो । दूरे शोजा वपुषि निहिता पंकशंकां तनोति ॥ यद्यप्येवं निखिलसुरभिऽव्यदर्पापहारी । नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥ ३१ ॥ इति विचिंत्य स निज हारं तस्यै ददौ, मातंग उक्तश्चेयं तव प्रिया त्वया मत्सोधपश्चाहाटिकायां प्रेष्या, तहोय देव्याचिंति घिग निका नराः ! स्वाधीनेऽपि कलत्रे । नीचः परदारलंपटो नवति ॥ संपूर्णेऽपि तडागे। काकः कुंभोदकं पिबति ॥ १६ ॥ अहो दुर्जयत्वं विषयाणां ! यतः-निदाशनं तदपि नीरसमेक

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51