Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
रत्न० | त्वा तेषु चतुर्पु वरेष्वेकश्चितायामपतत्, द्वितीयोऽस्थीनि, तृतीयश्च जस्म लात्वा गंगां समुहं च प्रचम्ति तिदिप्तुिमचलत्, तुर्यस्तु तत्रैव स्थितश्चितास्थाने नोजनावसरे पिंममेकं मुक्त्वा शेषं भुजंस्तत्र ति
एति, तृतीयो मार्गे गबन रंधिनीगृहेऽनं कारितवान्, नोक्तुमुपविष्टः, सा परिवेषयति, तद्वालस्तु रोदिति, कार्य कर्तु नो दत्ते, तया स नत्पाट्यागौ दिप्तः, स नोजनं त्यक्त्वोत्यातुं लमः, तेन चिंतितं चाहो एतत्पापिनीगृहं ! तदा सा तमूचे भ्रातः ! सुखेन भुंदव ? अपत्यानि कस्यापि नानिष्टानि, यत्कृते पितरौ किं किं न कुरुतः ? पश्चादहमेनं जीवयिष्यामि, सोऽपि फुतमेव नुक्त्वोस्थितः, सापि गृहमध्यात्कुंपमानीय तस्मादमृतबटां चिोप, निर्गतश्च रणधुर्घरो बालोऽनला. अहो चित्रमिति चिंतयन् सोऽपि ग्रामांतर्दिनमतिक्रम्य सायं तद्गृहमागत्य हे नगिनि मम सार्यो नानुदिति निशायामहमनेव स्थास्यामि, तया तत्प्रतिपन्नं. अथ रात्रौ नं कुंपकं लात्वा हस्तिनापुरमागात्, रदके प. श्यत्यमृतेन चितास्थानं सिषेच, नजीविता च सहसा दग्यपुरुषेण सह सा कन्या, तावता गंगायामस्थिदेसाप्यागात्, पुनश्चत्वारोऽपि मिलिताः, परस्परं विवदंते, गताः सर्वेऽपि तत्र बालचंद्रराज्ञःस जायां, राज्ञा मंत्रियो नाषिताः, यतः-आसन्ने रणरंगे । मूढे मंते तहेव दुभिरके ॥ जस्स मुहं

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51