Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 15
________________ Scanned by CamScanner रत्न० | सुखं दर्पणवहिलोकते ॥ ६० ॥ अहो त्रिजगजानाश्चर्य नृता नगरशोना ! धम्मेण समं लड़ी। व. चरित्रं वहारो पुण नएण संजुत्तो ।। माणेण जुधे दाणं । दोस लोयाण जत्थ पुरे ॥ ६१॥ ततो मंत्री पुरासन्ने यददत्तविद्यया स्वर्णदंडमंडितकरा युवती योगिनी जज्ञे, सा योगिनी जनानां चित्रं कुर्वाणा कन्यांतःपुरप्रतोली प्राप्ता, प्रतीहारीनिवेदितांतर्गता, तत्र तां रत्नवती वीदय सा विसिस्मये, अहो विधिना रूपसर्वस्वमत्र निक्षिप्तं ! पुनर्दध्यौ च-मत्तदिउँऽगमना पस्तिो जुकूल–वप्रा विभूषितघ नालकसत्पताका । लीलावतीलसदुरोरुहसौधकुंभा । सेयं विभाति मकरध्वजराजधानी ।। ६२॥ पकबिंबाधरा त्रस्त-मृगशावकलोचना ॥ पूर्णचंडानना सेयं । योग्या तस्यैव नृपतेः ॥६३॥ सा कन्यापि तामछुतां योगिनी वीदयासनं दत्वा कुशलादि पप्रच. तदा योगिन्याह-जर थावर जोषण गलश । नित नगमतश्चाणि ॥ बाला कुसल न पुजीऐं । हाणिविहाणि विहाणि ॥ ६४ ॥ ग. वासे महादुःखं । विशेषानिर्गमे पुनः ।। जीवानां गर्नप्राप्तानां । स्वागतं पृच्यते कथं ॥ ६ ॥ तत श्रुत्वा चमत्कृता कन्या स्माह व नवतां निवासः ? योगिनी वदति-काया पाटण हंसराजा । फिर पवनतलारो ॥ ती पाटण वस योगी। जाण योगविचारो ।। ६६ ॥ तदा कन्ययाहो

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51