Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ Scanned by CamScanner रत्न | णिग्रहणं चक्रे, तदा हृष्टो यदोऽवदद् हे मंत्रिन ! किं ते स्वामिकार्य ? मंत्र्याह रत्नवतीक्ष्यते, तेन । बहिन झानेन वीदय प्रोक्तं समुषांतः सप्तशतयोजनमाने सिंहलद्वीपे जयपुरे नगरे, कोदग्विधे ?-शकु. चिय जत्थ पुरे । दीस दोसो विमुकदोसेवि ॥ गिल य अदत्ताई । परगुणरयणा हु निचं ॥ ५६ ॥ तत्र जयसिंहनामा राजा, स च कीदृशः?—जह जिरावरिंदधम्मो । पवरो सवेसु हो। धम्मेसु ॥ तह एसो य रायगणे । नएण धम्मेण य पहाणो ॥ १७ ॥ तस्य राज्ञः सुता स्त्रवती जे. या, सा च कीदृशी ?-किं बहुणा भणिएणं । तीए जश् कहवि देवरायवहू ॥ पुज्जर समसीसीए । निरुवमलावणरूवेण ॥ २७ ॥ मंत्री चिंतयत्यहो मदनबमराझो माहाम्यं ! यत्तत्र स्थितेनापि नि: जयुवतिबाणेन विछोऽस्माजा. ततस्तेन यदो विज्ञप्तो यथा मया तत्र गम्यं, यक्षेण निमिषमात्रेण जयपुरोपवने मुक्त्वा स उक्त इदं जयपुरं, ततो रूपपरावर्तिनी विद्यां दत्वा कार्ये स्मर्तव्योऽहमित्यु. क्वा स यदोऽगात. मंत्री प्राकारपरिखाप्रवरपौरावासमंमितं तत्पुरं पश्यति. यत्र जानुसखिकांचनकुं. जा। जैनमंदिरशिरः परिगृह्य ।। स्थानलालविधुरं धृतदंमा-स्तर्जयंति तरणिं ध्वजहस्तैः ।। एए॥ थहो यदलिहमंडपावली-शिरस्थितः पौरजनो निशाकरे ॥ करप्रयासेन विनापि बंधुरे । मुखं |

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51