Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
चस्त्रिं
स्त्र० । नास धम्मफलं सवं ॥ २१ ॥ तदाकर्य श्रेष्टिसुता लक्ष्मीर्दीदामयाचत, मुनिरूचे वाले . तवाद्या
पि जोगफलं कर्म विद्यते, तव पितरौ मृत्वा रत्नाटव्यां यदौ भविष्यतः, तत्र स्त्रशेखरनृपमंत्री मतिसागर एष्यति, स त्वां परिणेष्यति, यतः-तिवपरिणामवसयो। कम्मं जं जेण निम्मियं पुवं ।। सुहमसुहं वा सत्वं । वेयत्वं तण तं नियमा ॥ ५५ ॥ इति केवलिवचः श्रृवा ततस्त्रयोऽपि गृहम गुः. तो दंपती मृत्वावां यदावनृतां, सा च सुतेयं स्नेहात्स्वांतिकमानीता, तदेनामुबह ? नवत्वनुरूपः संयोगो वरकन्ययोः, यतः कस्यवि वरो न कन्ना । कत्थवि कन्ना न सुंदरो पत्ता ।। वरकन्ना संजोगो । थाणुसरिसो दुखदो लोए ॥ ५३ ।। इत्युक्त्वा यक्षे स्थिते मंत्र्याह स्वामिकार्येऽ मे कि मिदं युक्तं ? स्वामिवंचनापातकेनात्मा नरके पतेत, यत नक्तं-स्वामिडोही कृतघ्नश्च । मित्रविश्वस्तवंचकौ ।। चत्वारो नरकं यांति । यावचंऽदिवाकौ ॥ १४ ॥ ततो यक नवाचाहमपि ता सांनिध्यकारी भविष्यामि. मंती नण को वच्चयो ? सो नण जर तुह सामिकऊं न करेमि ता पंचपबोनियमनंगपावे । लिंगमि. नक्तं च-जो गिह्निऊण नियमे । गुरूण पासंमि खंडए मोहा ॥ अगहियपुणपबित्तो । दुलरवोही हवश एसो ॥ १९ ॥ ततः मंत्रिणा महोत्सवेन तस्याः पा

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51