Book Title: Ratnashekhar Charitram
Author(s): Dayavardhan Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
रत्न | विकल्पयन कष्टेन निर्मासैः स श्रेष्ट्यष्टमी दिने सायं स्वगृहमागात्, परिजनो हृष्टः, श्रीमती कांतमायातं दृष्ट्वा प्रतिपत्तिं चक्रे, उत्थिता सा तं स्त्रपयितुं, सोऽवददद्याष्टमी पर्वास्ति, तयेषद्दिदस्य प्रो.
चरित्रं
१०
मियंति वासराणि शीर्षे जयजुटादंगे मलक्लिन्नत्वाच्च तापसव्रतं वो जातमस्ति, परमासी क्रिया मय्येवासीदद्य सर्वमुत्कलमिति हसती तैलं शीर्षेऽदिपत्, सोऽपि स्नेहेन सर्वे संसेहे, स्नात्वा बुलुजे, गोजनादनु श्रीमत्या स्वपाणिना तांबूलपत्राणि दत्तानि तेनाप्यद्याष्टमीति जल्पना तानि खा दितानि, पुनस्तेन प्रोक्तं च- चूर्णमानीयतां तूर्णं । पूर्णचंद्रनिजानने ॥ सीदति स्वर्णवर्णानि । प
न्या लोचने ॥ ४८ ॥ तया चूर्ण ददे एवं पर्वतिथ्यां तेन सर्वनियमभंगो कृतः, तदा श्रीम त्या गर्भोऽनुत्, तृतीयस्य कथनकारणं पृष्टा सा प्राद हे नाथैकदा मम सखी स्वभर्तु देवपूजादिकं वयंती मया प्रोक्ता त्वं किं वेत्सि ? मम पतितुल्यः कोऽपि नास्ति यमिंद्रः स्तौति, देवेन यस्मै नभोगामिनी विद्या ददे, तया विद्यया सोऽधुनाष्टापदं गतोऽस्ति, मयेयन्मात्रमुक्तं, तदनंतरं तेन स्वपतनादिवृत्तांतो कथितः, यथ तौ सुखेन तिष्टतः कालेन श्रीमत्या सुना प्रसूता, सानीव सुरूपास्ति, तस्या लक्ष्मीरिति नाम कारितं माल्लाव्यमाना सत्यष्टवर्षा सानूत् कदा तल केवली श्रीधर्म
Scanned by CamScanner

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51