Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 227
________________ tones इति गाथार्थः ॥ ३०९ ॥ कुत एतदित्याह। जं अज्जियं चरितं, देसूणाए वि पुवकोडीए । तंपि कसाइयमित्तो, हारेइ नरो मुहुतेणं ॥ ३१॥ ____ व्याख्या-पूर्वकोटयधिकायुष्कस्याकर्मभूमिजादेस्तावद्वतमेव न भवति, पूर्वकोटयायुष्कस्यापि वर्षाष्टकोपर्येव दीक्षा, अतो । देशोनयाऽपि पूर्वकोटया यदर्जितं चारित्रं-दुश्वरतपश्चरणलक्षण, तत्सर्वमपि कश्विभर केनचित्कर्मवशेन कपायितमात्रोऽन्तर्मुहीमात्र मपि कालमनन्तानुबन्धिकषायोदये वर्तमानो हारयति - विफलीकुर्यात्, तथाविधकषायतीव्रत्वे मृत : कदाचिस्मारकेप्वप्युत्पद्यत इत्यर्थ : इति गाथार्थः ।। ३१० ॥ एतदेवाह जइ उवसंतकसाओ, लहइ अणंतं पुणो वि पडिवायं । न हु भे वीससियध्वं, थेवे वि कसायसेसम्मि॥३११॥ ॐ व्याख्या-यधुपशान्तकपाय:-उपशमितसमस्तमोहमीपी, एकाक्षा मागायती, केलियागचारित्रयुक्त इत्यर्थः, सोऽषि कश्चित्पुनरप्यनन्तभवभ्रमणलक्षणमनन्तं प्रतिपातं लभते , तदा भवद्भिरनुपशान्तकषायैः स्तोकेऽपि कपायशेषे न खलु विश्वसनीयं-नोपेक्षा कार्या, किन्तु सर्वथोपशमनीय एवेति गाथार्थः ।। ३११ ॥ अथ के कपायाः के गुण घ्नन्तीत्याहपढमाणुदये जीवो, न लहइ भवसिद्धिओ वि सम्मत्तं । बीयाण देसविरई, तइयाणुदयम्मि चारित्तं ॥३१२॥ सव्वे बिय अइयारा,संजलणाणं तु उदयओडंति। मूलच्छज्ज पुण होइ, बारसण्हं कसायाणं ॥ ३१३॥ व्याख्या-प्रथमाना अनन्तानुबन्धिनां पायाणामुदये, मवा-तस्मिन्नेव भन्ने भाविनी सिद्धिर्यस्यासो भवसिद्धिकः, सोऽपि जीवः सम्यक्त्वं न लभते, तथा पूर्वलब्धमपि तत्तदुदये वमत्येवेत्यपि द्रष्टव्यम् । द्वितीयानां अप्रत्यारव्यानावरणकपायाणामुदये देश

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331