Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
L
anim
कृते वेन सर्वमायुक्तं तदने, ततोऽतिविपन्नशा तया संमारभ्रमणमयं दर्शविस्वास जिनदीक्षाभिमुखः कृता, सोऽपि संविग्नो गुरुपादमूले [पुनः] प्रामासीत् । ततो गुरूनत्वाञ्चदत्-भगान् । गतसर मोऽई, न चि दोघा रक्षित क्षमा, तद्यदि भवतामनुमतिः स्वाहा नशनं कृत्वा शीघ्रमेव खकाय साधयामि, आराधक इति ज्ञात्वा गुरुभिरनुज्ञातः पान्यालोप शलशिखामारुमा तपशिलातले कायोत्सर्गे स्थितो ग्रीमे मध्या सर्वतस्तापितः मुकमालो नवनीतपिण्डवद्विलयं गतः। शुभन्यानाद्वैमानिकस्सुरोऽभूत् । एवं संवर्गमात्रेऽपि बहुलानर्थकला महिला ज्ञात्वा तत्संसर्ग रतस्त्यजेदिति अन्नकथा समाप्ता॥
सम्प्रति संयतीसंसर्गस्य विशेषतोऽनायतनत्वमाह-- इयरत्थीण वि संगो, अग्गों सत्यं विसं विसेसेइ । जो संजईहिं संगो, सो पुण अइदारुगो भणिओ ॥१४॥
व्याख्या-तदेवं मुक्तप्रकारेण इतरानामपि गृहस्थकलिङ्गिखीणां सजा-सम्बन्धः अग्नि शखं विषं च विशेषयति-अतिशेते, अग्न्यादीनामेकमविकदुःखमाप्रदायकत्वात् स्त्रीसंसर्गस्य स्वनन्तमविकानन्तदुःखदायकत्वादिति भावः। यः पुनः संयतीनां साध्वीनां स, सोऽतिदारुणोऽनन्तानन्तरौद्रदुःखदायको भणित आगम इति विशेषेणासौ वर्जनीय इति गाथार्थः ॥१४६|| आगमोक्तपेशाह
चेझ्यदबविणासे, इसिघाए परयणस्स उड्डाहे। संजइचउत्थभंगे, मूलग्गी बोहिलामस्स ||४४७॥
व्याख्या-ह चैत्यं-सामान्येन जिनायतनं, तस्य सम्बन्धिद्रव्यं, तद्विनाशे कते, तथा ऋषिधाते-संयतचिनाशे कृते, प्रवचनस्य चोडाहे प्रकष्टाकत्यकरणेन कृते, संयत्याश्चतुर्थवतमझे कृते प्राणिना मूलाग्निदेवो भाति, कस्य ? बोधिलामस्व-सम्यक्त लामतरोरिति सर्वत्र योज्यते। अयम्भाव:-अन्येनापि महापापकरपणेन प्राणिनोऽनन्तं मवं बम्भ्रन्स्येव, एभिः पुनर्विशेषतस्तमेव
Mus

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331