Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
restore पर ा कथं परपरिवाद मन्तरेण स्थातुं शक्यते ? इत्याह-
आयरइ जइ अकजं, अन्न किं तुज्झ तत्थ चिंताए ? | अप्पाणं चिय चिंतसु, अज्ज वि वसगं भवदुहाणं ॥ ४५६ व्याख्या - आचरति यद्यकार्यमन्यः कश्चित्तर्हि तत्र किं तत्र चिन्तया प्रयोजन में हिकं पारणिकं वा ? न किश्चिदित्यर्थः, aaeenana face कथम्भूतं ?, अद्यापि वशगं भवदुःखानां कथं कथमेतैर्भत्र दुःखैर्मदीयजीव मोक्ष्यत इतीरमेव चिन्तय, किं परचिन्तया ? इति गाथार्थः ||४५७॥ अथ परदोषग्रहणेऽर्थाभावानर्थप्राप्ती एवेति प्राह -
परदोसे जंपतो, न लहइ अत्यं जसं न पावेइ । सुअणं पि कुणइ सत्तु, बंधइ कम्मं महाघेारं ||४५७|| व्याख्या - परदोषान् जल्पन लभते अर्थ धनं यशश्च क्वापि न प्राप्नोति, स्वजनमपि शत्रु करोति, तथा महाघोरंअतिरौद्रं कर्म बनातीति गाथार्थः ॥ ४५७ ||
नन्वस्तु सगुणस्यैव दोषाग्रहणं, निर्गुणस्य तु यथावस्थितभजने को दोषः १ इत्याशङ्क्याह
समयम्मि निग्गुणेसु वि, भणिया मज्झत्यभावया चेव । परदोसगहणं पुण, भणियं अन्नेहि वि विरुद्धं ॥ ४५८ व्याख्या -समये - सिद्धान्ते निर्गुणेष्वपि मध्यस्थभावतैव भणिता । यत्तु परदोषग्रहणं, तन केवलं समये, किन्त्वन्यैरपि तीर्थविरुद्धमेव भणितमिति गाधार्थः || ४५८ ॥ अन्योक्तमेशह—
लोओ परस्स दोसे, हत्थाहस्थि गुणे य गिव्हंतो । अप्पाणमप्पणी चिय, कुणइ सभी से व सगुणं च ॥ ४५९॥

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331