Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 304
________________ व्याख्या - लोक आत्मानात्मनैव सदोषं च सगुणं च करोति किं कुर्वभित्याह-परस्य दोशन् गुणांच कमेण गृण्छन्, कथं ? " हत्थाहस्थिति साक्षात्स्वयमेवेत्यर्थः । यो हि यद्गृहातिक्त एव भवतीति भावः तस्माद्गुणिमात्मनः सममानेन परेषां गुणा एव ग्राह्मा इहि इदं च माध्यं निर्गुणेष्वेव द्रष्टव्यम्, 'सर्वेऽपि प्रशंसनीया एवे 'ति तीर्थान्तरीयोक्तमेवेति दर्शयन्नाह-भूरिगुणा विरलच्चिय, एकगुणो वि हु जणो न सव्वत्थ । निद्दोसाण वि भई, पसंसिमो थेवदोसे वि ॥ ४६० ॥ व्याख्या - भूरयः -- प्रचुरा गुणा येषां ते भूरिगुणा विरला एव केचित्प्राप्यन्ते, अतस्ते प्रशंसनीया एव, तथा एको ज्ञानादिका पुष्टो गुणो यस्य स तथाभूतोऽपि जनो न सर्वत्र प्राप्यते, अवस्सोऽपि प्रत्रस्यत एव निर्दोषाणामपि भद्रं येषां गुणाभावasherभावोऽपि तेषामपि कल्याणमेवेत्यतस्तेऽपि प्रशस्था एवेति भावः । येषां च गुणाभावेऽपि दोषा अपि स्वोका एव, वानपि स्कदोषान् दोषबहुले लोके प्रशंसाम इति गाथार्थः || ४६० ॥ ननु वचनमात्ररूपायां परदोषोक्ती कथमित्र दोषसम्भवः ? इत्याहपरदोस कहा न भवइ, विणापओसेण सो य भवहेऊ । खाओ कुंत्तलदेवी, सुरी य इहं उदाहरणा || ४६१ || व्याख्या - बादरं सूक्ष्मं वा प्रद्वेषमन्तरेण परदोषकथा न भवति, स च प्रदेषः प्राणिनां मनहेतुरेष निर्दिष्टः, अत्र उपकः इन्तलदेवी परिषदाहरणानि, कोऽसौ तावत्क्षपकः ! इत्युच्यते Ammava/AZOVINO/MAM

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331