Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 302
________________ भो ! एषा कन्था सर्वसुखावहा, प्रत्यहं स्कोव्यमाना पश्च रत्नानि प्रत्येकं लक्षमूल्पानि गिरिष्यति, परं स्वाङ्गान मोच्या । यदि कदाचियसि तदाऽपराध इत्युक्ता देवता तिरोदधे। द्विजः कन्थावेषो जनैईसितस्तां त्यक्तान् दुःखीभूतः एवं ना त्यजेर्ममिति प्रतिपन्ने द्वादशतानि गुरुपार्श्वे ग्राहिना सोमा सुसंसर्गात्सर्वजनप्रशंसिता पवादीक्षां गृहीत्वा सिद्धिसुखभागभवत् । अथ चित्रभानुः पितुः शिक्षा पालयन् स्वगुणै राजमान्योऽभवत् । कस्यचिदधजातेः पुरुषख स्नेहवाक्यैस्तुष्टस्तं मित्रत्वे [न] प्रतिपन्नवान् । अथ तस्याघमजातेरधमकृत्यैश्वित्रभानुर्जनैरभक्ष्यभक्षणादिकलङ्क mafrat तुम्ही लावा पतनने जात्ययचिन्तयति-सा सोमा धन्या, यस्यास्तथा सुसङ्गतिर्माता अद्याप्यहमपि धन्यो यत्सङ्गतो मरणं न प्राप्तस्तदद्यापि सत्सङ्गतिं करोमीति विचिन्त्यातिशयज्ञानिमुनिपार्श्वे प्रत्यहं धर्मश्रवणात्प्रतिपन्न जिनधर्मविरं गृहे स्थित्वा ततः प्रवज्यां प्रतिपद्य परमपदं प्राप्तः । इति शुभाशुभसङ्गतेः फलं ज्ञात्वा सत्सङ्गतिः कार्येति सोमाद्विजवरयोः कथानकं समाप्तम् ॥ sereranaarti, सिद्धिसौख्यजनकं निशम्य भोः ॥ नित्यमायतनसेवने, मनो निश्चलं कुरुत कायवारयुतम् ॥१॥ इति पुष्पमालाविवरणे भावनाद्वारे अनायतनत्यागलक्षणं प्रतिहारं समाप्तम् ||१६|| अथ परिप्रादनिवृतिद्वारे विमणिपुः पूर्वेण सम्बन्ध गायामाह - सुट्ठ वि गुणे धरतो, पावइ लहुयलणं अकित्तिं च । परदास कहानिरओ, उकरिसपरो य सगुणे ॥४५५|| व्याख्या - सुष्ट्रपि गुणान् घरन् लघुत्वं अवहीलनारूपं अकीर्ति च प्राप्नोति कः ? इत्याह-परदोषकथानिरतः, उत्कर्ष परद स्वगुणेषु इति परपरिवादात्मोत्कर्षाववश्यं त्याज्यावित्यनायतनत्यागद्वारानन्तरं परपरिवादनिवृचिद्वारमिति गाथार्थः ॥ ४५५॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331