Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
भावुगदव्वं जीवो, संसग्गीए गुणं च दोसं च । पावइ एत्थाहरणं, सोभा तह दियवरो चेव ॥४५॥
व्याख्या-जीवो हि भावुकद्रव्यं, अतः सामनेतरसंसण सुशं च वर्ष च प्राप्नोति, अत्रोदाहरणं सोमा तथा द्विजवरथेति गाथार्थः ॥४५४|| कथानक तूच्यते
भोगपुरे नमरे ज्वलनशिखो विप्रस्तस्य सूरानाम्नी भार्या युम्भं प्रश्ना, चित्रभानुनामा पुनः सोमानाम्नी सुता । तो ४ कलाकुशलो प्राप्तयौवनी पित्रा उत्तमकुले परिणाय्य शिक्षितौ-वत्सौ ! कुसंसर्गरतौ मा भवेता, यतःहै "तं न कुणइ बेयालो, अग्गी सत्वं महाविसो सप्पो। जं कुणइ कुसंसग्गो, माणुसस्स इह परमवविरुद्धो ॥१॥"
किञ्च--"पेच्छसु संसग्गीए, माह जेण कहनि एमेव । मिलिमो दुजणमज्झे, लहइ कुसंभोवणं असि || । मजणमझगओ पुण, महंतसंभावणाए इयरो वि। संभाविजय लोए, किमेत्य मणिरण अन्नेण? ॥३॥"
इत्यादिपिवृशिक्षा प्रतिपद्य सर्वजनैः सम आलापमात्र समं त्यक्तवन्तौ। अन्यदा पितरि मृते प्रासिवेश्यियाः शीलवती. है नाम्न्याः श्राविकायाः आसनत्वात्तद्वाक्यानि जैनधर्मानुगानि स्वकुम्बाग्रे भयमाणान्याकर्ण्य प्रबुद्धा सोमा चिन्तयति-पिवत्रोक्ता
सुसंसर्गस्तदा सम्यगजायते यद्यस्याः सङ्गतिः स्यादिति। तता सा शीरवत्याः सखी जाता, जिनधर्म ! प्रपेदे। शीलवती प्राइ-सखे। जिनधर्ममाहत्य यदि अविवेकिजनवचनम्त्वक्ष्यसि तदा संसारेऽतिम्रमिष्यसि, अतः कन्यासिद्धवदस्थिरचित्ता मा भनेः, यथा___ कश्चिदहिजो दरिद्रः कश्चन विद्यासिद्धमाराध्य विद्या लब्धवान् , साधिता तेन विद्या, विद्यादेवी तस्यैका कन्यां समय पाह

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331