Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
शुद्ध धर्म कुर्वन्यदा कञ्चन नरं निर्धि व्यक्तयन्तं दृष्ट्वाऽपृच्छत् भोः ? किं करोषि ?, सग्राह- मत्पित्राऽत्र खर्ण प्रोक्तं परमारा सन्तीति त्यजामि नूनं वचितोऽहं धनमित्रो विलोकयति तावत्स्वणं पश्यति, ततस्तस्योचितं मूल्यं दत्वा ते धनदशेन गृहीताः, गृहे गत्वा यावत्सम्भालयति तावत्रिभ्रत्सहस्राणि सुवर्णस्य जातानि तभिधानादिधनेन बहुधनमर्जयित्वा धर्म एव व्ययति, पूर्णिमामा arters मीचतुर्दशीषु प्रतिमया तिष्ठति तद्धर्मप्रभावात्कीर्त्तिर्लक्ष्मीचातिविस्तारं प्राप्ताः । अनेकधा शासनप्रभावनाः कृत्वा प्रवज्य प्रतिपद्य व दीर्घकालं पर्यायं प्रतिपाल्य सिद्धः श्रीधनमित्रः, एवं समतिक्रान्तान्यपि सौख्यानि धर्मादेव जायन्त इति धर्ममेव कुरुत इति धनमित्रकथानकं समाप्तम् ॥
इति हि यदि भवन्तः शर्मसम्पत्सतृष्णाः खमनसि विकसन्तः सन्तु धर्मैकनिष्ठाः । न खलु किमपि यस्मादन्यदस्त्यर्थसिद्धी, प्रवरकरणभूतं भूतले प्राण भाजाम् ||१|| इति पुष्पमालाविवरणे भावनाद्वारे धर्मस्थिरतालक्षणं प्रतिद्वारं समाप्तम् ||१८||
अथ परिज्ञाद्वारं, तत्र परिज्ञानं परिज्ञा, सा च द्विघा - ज्ञानतः फलत तत्राद्या हेयोपादेयवस्तुपरिज्ञानरूपा, फलतस्त विरयाराधनात्मिका, "ज्ञानस्य फलं विरति" रिति वचनात् । विरत्याराधनाऽपि द्विविधा - पर्यायपरिपालनका पर्यन्तसमये च exareerfuत्य पूर्वग्रन्थेन सम्बन्धगर्भमुपदेशमाह
सव्वगुणविद्धं दीहं परिपालिऊण परियायं । तत्तो कुति धीरा, अंते आराहणं जम्हा ||४७५ || व्याख्या इति पूर्वोक्तधर्मस्थिरतापर्यन्तः सर्वैरपि विशुद्धं दीर्घ-चिरकालं परिपालय चारित्रपर्याय, ववश्चान्ते-मरणकाले
----

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331